पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमो वस भगवते अरदौसम्मासम्युक्स धम्मपदं १--यमकवग्गो स्थान-आवस्ती व्यति--यद्यपाळ (येर) १-मनोएब्बझमा धम्या भनोसेट्टा मनोमया । मनसा चे पठ्ठेन भासति वा करोति वा । ततो 'नं दुक्खमन्वेति चक्कं 'व वह पढे ॥ १॥ ( सनपूर्वङ्गमा धर्मा सनश्रेष्ठा मनोमया मनसा चेत्मदृष्टेन भाषते च करोति वा । तत एनं दुभ्खभन्वेति चक्रमिव घइतः एवम् ॥१॥ अनुवाद--इमी धर्मों (कायिक, वाचिक, मानसिक फस, था मुख दु:ख आदोि अनुभवो) का अन अप्रगामी है, संन (उनका) प्रधान • है, (फर्म ) मनोमय हैं । जय ( कोई ) सदोष मनसै यात ) है, ) करता , तो ( थोलता या (कास है