पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपोन्नता: युवतयश्च कुशीलवाश्च ॥ २५ ॥ वर्गस्तूत्तरफाल्गुणो नियमितो लङ्कापुरी कोङ्कणः स्वर्णानाम नदी महेन्द्रमलयः 'शैलोच्चयो दर्दुरः । ग्रामादासपुराश्च केरलभुवो ये कर्णतालाकटाः प्लाक्षादुर्ध्वनिनश्च सौम्य नियमाः पापाण्डशास्त्राश्रया : २६ हस्तक्षस्य हि चित्रकूटशिखरी कर्णाटराष्ट्रम्महा- राष्ट्र कोलगिरिश्च चोलविषया नेलूरसूर्यादयः । क्रौद्रीपमधेस्य शृङ्गशिखरी वैदूर्य्यमुक्ताकरा स्वाम्वष्टो गजवाहनाश्च रजकाः फल्गूनि धान्यानि च २७ . चित्रायाम्वलदेव पत्तनभुवः कच्चोलकाः सिंहलाः वेदण्डाटीवचीयपत्तनजनाः येताम्रवर्णाश्रयाः । भद्राख्याश्च किलासनागजदरी ग्रामाश्चविल्वद्रुमाः रखालङ्कृतिराग लेख्यगणितंख्याताश्च सौगन्धिकाः २८ स्वातेस्तु वर्गः खलु पछ्वाख्याः काम्बोजसौवीरवधूमुखाश्च । तुरङ्गसारङ्गविहङ्गमाश्च निःसत्वसत्वास्तरुरज्जुनश्च ॥ २९ ॥ धर्गों विशाखासु किरातशूद्र पापाण्डदेशायवनाश्च मेनाः । बैकतश्चनमाप मुद्गा भक्तो महेन्द्रो नलदैवयोश्च ।। ३० वर्गोनुराधानियतः सुराष्ट्र हेमाद्रिकालामलरैवताश्च । सन्तः शरत्सस्य सुदारशूर-