पृष्ठम्:दैवज्ञकामधेनुः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६)

प्रतिपद् द्वादशी रिक्ता षष्ठी विधिविवज्जताः ।
तिथयशुक्लजाः शेषाः शोभना वस्रधारणे ॥ १० ॥
सिंहालिमकराजानैर्वज्जिताःराशयः शुभाः ।
त्रिषडायगताः पापाः शुभाःकेन्द्रत्रिकोणगाः॥ ११ ।।
रिःफं परिभवस्थानं हित्वा सर्वत्र चन्द्रमाः।
शुभांशस्थः शुभैर्दष्टः शोभनो नूतनाम्वरे ॥ १२ ॥
नृपप्रसादे दीक्षायां विवाहे च न दृश्यते ।
अविचारितकालानामाच्छादनविधिं नृणाम् ।। १३ ॥
वस्रस्य कोणेषु भवन्ति देवाः
नरास्तु पासान्तदशान्तमध्ये ।
शेषास्त्रयश्चापि निशाचरांश
स्तथैव शय्याशनपादुकानाम् ॥ १४ ॥
लिसे महीगोमयकर्दमायैः
छिन्नपदग्धे स्फुटिते च विद्यात् ।
पुष्टन्नचेदल्पतरश्च भुक्ते
पापं शुभं वा फलमुत्तरीये ॥ ११ ॥
सैद्रार्दशांगेष्वथवरश्य मृत्युः ।
पंजग्मतेजश्च मनुष्यभागे ।
भागेऽमराणामथ भोगवृद्धिः
प्रान्तेषु सर्वत्र वदयनिष्ठम् ॥ १६ ॥
छत्रध्वजस्वस्तिकवर्धमान
श्रीवृक्षकुम्भाम्बुजैतोरणाभा ।
छेदाकृतिर्नीतिभागगापि
पुंसां विधत्ते न चिरेण लक्ष्मीम् ॥ १७ ॥

( १६७)

विधिरेष समो नूतनकम्बलस्तरणादिके ।
विशेषोऽत्रकलत्रस्थो देवमन्त्री न शोभनः ॥ १८ ॥
इत्याच्छादनविधिः ।

आषष्टं पंधमादूर्व वर्षादादशमाद्विजम् ।
एकादशाम्दे राजन्यं वैश्यं वा द्वादशे तथा ॥ १९ ॥
उपनेतुमुपाध्यायैः कालयोगोऽयमीरितः ।
अतिषोडशिको विमो नोपनेयःकदाचन ॥ २० ॥
क्षत्रियो विंशतेरुध्वत्र वेश्यः पञ्चविंशकात् ।
प्रशस्तदृषणाभ्येते वृषला एव सम्मताः ॥ २१ ॥
अयन्तुपनयो नाम यज्ञस्त्रनिवेशनम् ।
द्वितीयजम्मवत्प्रोक्तं व्रतोपादानमित्यपि ॥ २२ ॥
सिंतेऽपढबालत्वं वृद्धता दक्षिणायनम् ।
अधिमासश्च वर्यः स्यात् कृष्णे चान्तिमपञ्चकम् ॥ २२ ॥
मतिपदपर्वरिक्ताभिर्वजितास्तिथयःशुभाः।
शुभाः सौम्येन्दुजीवानां वारवगदयादयः ॥ २४ ॥
त्रिपूसरेषु रोहिण्यां हस्ते पौष्णे पुनर्वसौ ।
बासवाष्ट्रसौम्येषु श्रेष्ठस्वपनयो मतः ॥ २५ ॥
मेषे भवति वा कुष्टी वित्तविद्यजतो वृषे ।
मिथुने वेदार्थदर्शकः कक्य नित्यं षडङ्गवित् ॥ २६ ॥
शिल्पकर्मकरः सिंहे षष्ठे भवति पण्डितः ।
तुलायातु वणिग्वृतुि काण्डप्लुष्टेऽथ वृश्चिके ॥ २७ ॥
सर्वत्र प्रजितश्चापे शून्यवृतिःसृगे तथा ।
राजप्रेष्यकरःकुम्भे मीने शास्त्रार्थपारगः ॥ २८ ॥


१ अपनयन । २ सितेक्य मुडियावती ॥ १ पाई। २ रणे ।