पृष्ठम्:देलरामाकथासारः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
काव्यमाला।


 त्वत्कृतेऽहमविमृश्य तत्क्षणं तत्करोमि तदपि ब्रवीषि यत् ।
 नापराधमपि वेद्मि चात्मनः स्तोकमप्यथ हि येन खिद्यसे ॥ १८ ॥
 तावकीनवचनामृतं मया केवलं दयित काङ्क्षयते सदा ।
 किं पराङ्मुखमवस्थितो भवान्मन्दभाग्यवशतो मम प्रभो ॥ १९॥
 वेत्सि किंचिदपराधमद्य मे यद्यहो तदपि किं प्रतीक्ष्यसे ।
 रोचितं यदिह तत्कुरु प्रभुस्त्वं ममाहमपि चेटिका तव ॥ २०॥
 नाथ किंचिदपि नोऽभवत्समाराधनाय मम चास्ति दुष्करम् ।
 तत्प्रसीद बद सांप्रतं द्रुतं हृद्तं यदिह तन्महामते ॥ २१॥
 अर्थ्यतां च भवता यदीप्सितं विद्यते मम यदेव दुर्लभम् ।
 जीवितं यदनुरागतो मया दीयते परधने तु का कथा ॥ २२ ॥
इत्यस्या गिरमुपकर्ण्य सार्थवाहः प्रत्याहाथ सपदि मन्दमन्दवाचा ।
किं ब्रूमो यदपि नितान्तनीरसं तन्मांसं मे निकटमिहानयस्यजस्रम् ॥२३॥
रुन्ध्यो यत्पिशितमतीव पुंश्चलि त्वं तां गेहे स्थगयसि सर्वदा विहंगीम् ।
पक्त्वा तत्सविधमिहानयाद्य तूर्ण प्रीतिस्ते यदि मयि विद्यते नितान्तम्॥२४॥
श्रुत्वैतत्तमथ जगाद मेरभक्ता व्यक्तीभूतनिजविहंगिका सदुःखा ।
क्रीडार्थै पृथुककृते स्थिता हि सा मे किं तस्याः कृशतरमांसचर्वणेन ॥२५||
अन्यान्कांश्चिदपि सुपीवरान्विहंगान्भूरींस्त्वत्सविधमिहानयामि तूर्णम् ।
मेषादीनपि विविधान्पृथूनथो वा तां सूक्ष्माकृतिविहगीं त्यजस्व नाथ ॥२६॥
उक्तोऽप्येवमथ स भूरिशो यदासौ निर्बन्धान्न तु विचचाल सार्थवाहः ।
तां हन्तुं सपदि तदैव सा विहंगीमङ्गीकारमकृत तस्य चित्ततुष्टयै ॥२७॥
प्रातस्तामथ विहगीं निहत्य गूढं सा क्रूरा विगतघृणा हि मेरभक्ता ।
जाराराधनवशतो निरस्तदुःखा तन्मांसं सपदि पपाच सूक्ष्मभाण्डे ॥२८॥
पक्त्वा तद्रहसि निधाय चैकदासी रक्षायै निजसदने प्रयुज्य तूर्णम् ।
तं द्रष्टुं वणिजमगच्छदस्य तच्च व्याख्यातुं त्ववसरमाप्तुमात्मभोगे ॥ २९ ॥
तत्काले नृपतनयौ विधाय लीलामन्योन्यं विपुलतरोद्गतश्रमार्तौ ।
क्षुत्क्षामौ किमपि तु भोजनं विधातुं तत्तूर्णं सदनमथाविवेशतुस्तौ ॥ ३० ॥