पृष्ठम्:दशरूपकम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिने देवेनाप्रतिपत्तिमूदमनसा द्वित्राः स्थितं नाडिकाः ।" इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनान् । नथा च भरतः-- 'मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति । अवमानितश्च नायों विरज्यते स तु भवेज्येष्ठः ।।' इत्यत्र न रागं याति न मदनस्य वशमेतीत्यनेनासाधारण एकस्यां स्नेहो निपिद्धो दक्षिणस्येति । अतो वत्सराजादेगी 14 गामि स्थितं दाक्षिण्य- मिति । पोडशानामपि प्रत्येकं गएम ममना', शालागा। भवन्ति । सहायानाह--- पताकानायकस्त्वन्यः पीटमर्दो विचक्षणः । तस्यवानुचरो भक्तः किंचिदूनश्च तद्गुणः ।। ८ ॥ प्रागुतप्रामजि तिवृनविशेषः पताका तन्नायक: पीठमईः प्रधानेतिवृ- तनायकस्य सहायः । यथा मालतीमा श्वे मकरन्दः, रामायणे मुग्रीवः । सहायान्तरमाह-- एकविद्यो विटश्चान्यो हास्यकृच्च विदपकः । गीतादिविद्यानां नायकोपयोगिनीनामेकम्या विद्याया वेदिता विटः । हाम्यकारी विदूषकः । अम्य विकृताकारचेपादित्वं हास्यकारित्वेनैव लभ्यते। यथा शेखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव । अथ प्रतिनायकः- लुब्धो धीरोद्धतः स्तब्धः पापकद्वयसनी रिपुः ।।९।। तम्य नायकम्येत्थंभूतः प्रतिमानायको भवति । यथा रामयुधिष्ठिरयो गवणदुधिनौ । अथ सात्त्विका नायकगुणा:- शोभा विलासो माधुर्यं गाम्भीर्य स्थर्यनेनसी । ललितौदार्यमित्यष्टी सच्चजाः पौरुषा गुणाः ॥ १० ॥ नीचे घृणाधिक स्पर्धा शोभायां शार्यदक्षते । १. "पर्य' इति पाटः. २. 'मास्विकाः' इति पाटः. तत्र-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७३&oldid=218313" इत्यस्माद् प्रतिप्राप्तम्