पृष्ठम्:दशरूपकम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ दशरूपके अथ नर्म- परिहासघचो नर्म यथा रत्नावल्याम्---'सुसङ्गता-साहि, जस्स कए तुमं आअदा सो अअं पुरदो चिट्ठदि । सागरिका---(सासूयम् ।) सुसङ्गदे, कस्म कए अहं आअदा । मुसङ्गता-अइ अप्पसङ्किदे, णं चित्तफलअस्स । ता गेण्ह एदम् ।' इत्यनेन बीजान्वित परिहासवचनं नर्म । __ यथा च वेणीसंहारे---'दुनिटी माइपासमा 12 देव्याः समर्पयति । पुनः) भानुमती--(अर्घ दत्वा ।) हेला, उवणेहि मे कुसुमाई जाव अवरा- णं पि देवाणं सवरिअं णिवत्तेमि । (हस्तो प्रसारयति । दुर्योधनः पागानपनि । भानुमत्यास्तरस्पर्शजातकम्पाथा हम्नागपाणि पतन्ति ।)' इत्यनेन नर्मणा दुःस्वप्नद- शनोपशमार्थं देवतापूजाविनकारिणा बीजोद्घाटनात्परिहासस्य प्रतिमुखा- गत्वं युक्तमिति । अथ नर्मद्युतिः-- धृतिस्तजा द्युतिर्मता ॥ ३३ ॥ यथा रत्नावल्याम्--'सुसङ्गता---सहि, अदिणिरा दाणि मि तुमम् । जा एवं पिं भट्टिणा हत्थावलम्बिदा कोवं ण मुञ्चसि । सागरिका- (गप्रभामीपहिड्म्य । मुसङ्गादे, दणि पि ण विरमसि ।' इत्यनेनानुरागबी. जोद्घाटनान्वयेन धृतिर्नमना द्युतिरिति दर्शितमिति ॥ अथ प्रगमनम्- उत्तरा वाक्प्रंगमनं यथा रत्नावल्याम–'विदूषकः– 'भो वअम्म, दिहिआ बसे । राजा---(सकौतुकम् ।) वयस्य, किमतत् । विदूषकः- भो, एई क्खु १. 'सखि, यम्य कृत त्वमागता सोऽयं पुरतस्तिष्ठति ।' इति छाया. २. 'सुसङ्गाले, कस्य कृतेऽहमागना।' इति न्ठावा. ३. अयि आमशिने, ननु चित्रफलकरण । तगृहाणे- तत् ।' इति रछाया. . 'हला, उपनय में कुसुमानि यावदपंपामपि देवानां सपा निवर्तयामि ।' इतिच्छाया. ५.सहि, अनिनिहरबानीमाग त्वम् । यवमपि भत्री हस्ता- चलम्बिता कोपं न मुझसि ।' इति छाया, ६. 'मसद्गते, इनानीपि न विरमसि।' इति छाया. ७. "प्रगयणम्' इति पाठः. ८. 'भो वयस्य, दिष्ट्या वर्धसे । इति च्छाया. ९. 'भोः, एतत्सल नद्यन्मया भणितं लमेवालिखित: । कोऽन्यः कुसुमायुधव्यपदेशेन नियते । इति रछाया. .- ..--. ..... .... .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३९&oldid=217990" इत्यस्माद् प्रतिप्राप्तम्