पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षटत्रिंशः पटलः । त्रिमध्वक्तैर्हेतुमिश्रैर्हरिद्राचन्दनैर्हुनेत् । लाक्षागुरुपुरुद्रव्यैः पिशितैर्विविधैरपि ॥ २५ ॥ सिद्धिर्भवति देवेशि मन्त्रिणो नात्र संशयः । शृणु पूजाविधानं तु देवीमावाह्य सिद्धये ॥ २६ ॥ आदावङ्गावृतिं यष्ट्वा अग्नीशासुरवायुषु । मध्ये दिक्षु त्रिकोणान्तस्त्रिषु कोणेषु संशृणु ॥ २७॥ वामवामेतराग्रेषु क्रमेण त्रितयं यजेत् । जम्भिनी स्तम्भिनी चैव मोहिनी सर्वसिद्धये ॥ २८ ॥ अन्धिन्याद्यास्तु देवेशि स्तम्भिन्यन्तान् प्रपूजयेत् । पञ्चकोणे महादेवि पुर आदिक्रमेण तु ॥ २९ ॥ मनुस्थाने च तद्बाह्ये ततो मात्रार्चनं भवेत् । षडारे पुर आरभ्य प्रादक्षिण्येन पूजयेत् ॥ ३० ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी प्रिये । माहेन्द्री चैव चामुण्डा डाकिन्याद्य1र्चनं शृणु ॥३१॥ डाकिनी शाकिनी चैव लाकिनी काकिनी तथा । साकिनी हाकिनी चैव ततः षटकोणके यजेत् ॥ ३२॥ षट्कोणपार्श्वयोः पूज्ये देव्यौ सर्वार्थसिद्धिदे । हलं कपालं दधतीं कोधिनी वामतो यजेत् ॥ ३३ ॥ मुसलेषुकरां देवीं स्तम्भिनी दक्षिणे यजेत् । चण्डोच्चण्डं महेशानि षट्कोणे पुरतो यजेत् ॥ ३४ ॥ (१) 'डाकिन्याद्यास्ततः शृणु' इति पा० ।