पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ षष्टीजातिगुणक्रियादिरहिते स एकधा स एष इह प्रविष्ट आनखानेभ्यः सत्त्वं सुखे सञ्जयति सत्यकामः सत्यसंकल्पः सदेव... सत्यम् स ब्रह्म त्यदित्याचक्षते समानं वरम् समिधो यजति Bab ... ... ... ... ... ... ... ... ... समेषु वाक्यभेदः स्यात् स यदाह असतो मा सद्गमयेति स यदि पितृलोककामो भवति .. स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति सर्वत्रापि स्थितं ब्रह्म सर्वमायुरेति ●●● 200 ... तत्तिरीयोपनिषः । ... ... सर्वै एते पुण्यलोका भवन्ति सर्वे वेदा यत्पदमामनन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वं हि लक्षणमितरपदार्थव्यवच्छेदकम् स होवाच गार्ग्य उप त्वा यानि सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् सावित्री स्त्रीदेवतां पुरुषदेवतां वा सूर्यद्वारेण ते विरजाः प्रयान्ति सैषा पुरुषस्यापानमवष्टभ्य सोऽश्रुते सकलान् कामान् स्त्रिभिर्वा यानैर्वा स्वर्गकामः स्वाध्यायोऽध्येतव्यः स्वाहाकारं यजति हृदयस्याग्रेऽवद्यति .... ... ... ... ... ... ... ... .... ... ... ... ..... 100 ..... ... ... ... .... ... ... सं. शारीरके. १.२३९. छां. उ. ७.२६.२. बृ. उ. १.४.७. भ.गी. १४.९. छां उ. ८.१.५. छां. उ. ६.२.१ ६.८.७. बृ. उ. ३.९.९. सामवेदे. तै. सं. २.६.१.१; शत. ना. १.४.४.९ जै. सू. २.१.४७. बृ. उ. १.३.२८. छां. उ. ८.२.१. मुं. उ. ३.२.९. आत्मपु. १०.१८६. तै. ब्रा. ३.१०.९.१०.; छां. उ. २.११.२; कौ. उ. ४.८; शत. ब्रा. १०.४.४.४. छां. उ. २.२३.२. कठ. उ. ५.२५. तै. आ. ३.११.१. न्याय वा. १.१.१४. बृ. उ. २.१.१४. श्लो. वा. शब्द परिच्छेदे २. ?. मुं. उ. २.११. प्र. उ. ३.८. ब्रह्मगीतासु. ३.३२. छां. उ. ८.१२.३. तै. सं. २.५.६; ७.४.१. आ. २.१५.७; शत. त्रा. ११.५.६.७. तै. सं. २.६.१.६. तै. सं. ६.३.१०.५.