पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ भूतं द्रव्यं, भव्यं कर्म, भूतस्य च भव्यार्थता न्याय्या.... भूतं भव्यप्रधानं भवति भूतस्य भव्याय भूतं भव्यायोपदिश्यते भूतस्य भव्यार्थतायां दृष्टार्थता ... मध्यं ह्येषामङ्गानामात्मा मनसश्चेन्द्रियाणां च मनो ब्रह्मेत्युपासीत... मनोमयः प्राणशरीरः मन्त्रो हीनः स्वरतो वर्णतो वा... महद्यक्षं प्रथमजं वेद मृगतृष्णाम्भसि स्नातः मृत्योः स मृत्युमाप्नोति मृल्लोइविस्फुल्लिङ्गाद्यैः ... ... य एष एतस्मिन्मण्डले पुरुषः यच्चाप्नोति यदादत्ते यत्र नान्यत्पश्यति यत्र... नान्यद्विजानाति यत्र हि द्वैतमिव भवति यथा च तक्षोभयथा . ... यथा ह्ययं ज्योतिरात्मा विवस्वान् ... ... यदानन्त्यं प्रतिज्ञाय श्रुतिः यदृच्छया चोपपन्नमद्यात् यदेव विद्यया करोति यदेव विद्ययेति ह यदयो रसविद्धं यया यया भवेत्पुंसां व्युत्पत्तिः यस्य ज्ञानमयं तपः .…… यावद्धयस्मिञ्शरीरे प्राणो वसति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् योनिः समुद्रो बन्धुः योऽनृतमभिवदति समूलो वा योऽयं दक्षिणेऽक्षन्पुरुषः योऽयं पवते तमेताः पञ्चदेवताः परिम्रियन्ते यो वै स बहिर्धा पुरुषादाकाशः ... तैत्तिरीयोपनिषत् ... ... ... .…. ... ... ...

शबरभाष्ये ६.१.१. सं. शारीरके. ९.९४३.. शाखदी. १.४८२. शबरभाष्ये. ३.४.४०;४.१.१८. शास्त्रदी. २.१.४. ऐ. आ. २.३.५. मोक्षधर्मे. २५०.४. वनपर्व २६०.२५ छां. उ. ३.१८.१. छां. उ. ३.१४.२. पा. शि. ५२; महाभा. १.१.१. बृ. उ. ५.४.१. (?) कठ. उ. २.१०. मां. उ. कारिका. ३. १५. बृ. उ. २.३.३. लिङ्ग-पु. ७०.९६. छां. उ. ७.२४.१. छां. उ. ७. २४.१. बृ. उ. २.४.१४;४.५.१५ ब. सू. २.३.४०. (?) वाक्यवृत्तौ. ३३. श्रीमद्भाग. ११. १८. ३५. छां उ. १.१.१० ब्र. सू. ४.९.१८. स्वात्मनिरूपणे. ५८. बृ. उ. वार्तिके. १.४.४०२. मुं. उ. १.१.९. कै. उ. ३.२. गौ. सू. १.१.१६. तै. सं. प्र. उ. ६.१. बृ. उ. २.३.५. ऐ. ब्रा.८.५.२८. छां उ. ३.१२.७.