पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमेतं वेदानुवचनेन यथा यथोपासते तदेव भवति तँ विद्याकर्मणी समन्वारभेते तयोर्ध्वमायन् तस्मान्मुमुक्षुभिः कार्यम् ... तस्य वाचकः प्रणवः तान्हानुपनीयैवैतदुवाच श्रयं वा इदं नाम, रूपं, कर्म त्रि: प्रथमामन्वाह ... दग्धपटन्यायः दासोऽहं तस्य देवस्य देहलीप्रदीपन्यायः । देहादभ्यन्तरः प्राणः द्वादश आदित्याः धर्मात्सुखं च ज्ञानं च धर्मेण पापमपनुदति ध्यात्वा मुनिर्गच्छति भूतयोनिन् POR ... 22 ... ... न कर्मणामनारम्भान्नैष्कर्म्यं न काञ्चनं परिहरेत् ... न च पुनरावर्तते न च वयं ज्ञानकर्मणोः सर्वत्रैव समुच्चयं प्रत्याचक्ष्महे न पातालं न च विवरं न वियदश्रुतेः न सत्यात्परमो धर्मो नानृतात्पातकं परम्... 22 न स्वाध्यायवदाप्यता नहि विज्ञातुर्विज्ञातर्विपरिलोपः . नामरूपयोर्निर्बंहिता... नामरूपे व्याकरवाणि नेत Dog नेति नेत्यात्मा नेह नानाऽस्ति किंचन ... ... पश्चपदा पङ्क्तिः पाङ्क्तो यज्ञः... पञ्चाक्षरा ... दैनि प्रयोगद्विषत् 22 .... .... ... " ... ... "" बृ. उ. ४.४.२२. मुगल. उ. ३. बृ. उ. ४.४.२. छां. उ. ८.६.६; कठ. उ. २.३.१६. (६.१६.) नै. सि. १.५०. यो. सू. १.२७. छां. उ. ५.११.७. बृ. उ. १.६.१. तै. सं. २.५.७.१. शत. ब्रा. १.३.२.६; ऐ. ब्रा. १.३.२,५. इत्यादौ. न्यायः ? न्यायः पंचदशी. ३.२. बृ. उ. ३.९.५.; निघ. ५.६; आदिपर्व. ६५. १४-१५. ? महाना. उ. २२.१. कै. उ. ७. भ.गी. ३.४. ? छां. उ. ८.१५.१. नै. सि. १.६. योगभाष्ये ४.२२. ब्र. सू. २. ३.१. शां. प. १६०.२४. सं. शारीरके. १.३०६. बृ. उ. ४.३.३०. छां. उ. ८.१४.१. • छां. उ. ६.३.२. वृ. उ. २.३.६. बृ. उ. ३.९.२६. इत्यादौ बृ. उ. ४.४.१९. ऐ. आ. १.३.८, तै. सं. ६.१.१.