पृष्ठम्:तिलकमञ्जरी.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। अनुगम्यमानश्च समफालमुत्थितैः समीपवर्तिभिर्विद्याधरकुमारैर्निष्क्रम्य खेचरगिरिशिखरमण्डपादारोपितप्रकाण्डकनकपर्याणमारुह्यासधतेजस्तु- रगरसमधिष्ठितप्रेष्ठवारवाजिष्ठैरागत्यागत्य परिवार्यमाणपृष्ठः पुरःसरप- वातिवं "खेचरपृष्ठैरेकशृङ्गाद्रिकूटमुकुटं तदेवोत्सृष्टपूर्व जिनायतनम्- गमम् । अवतीर्य च द्वारि तस्य प्रविष्टः प्रणम्य भक्तिप्रवणेन शिरसा सपदि संपादितविशेषपूजं प्रथमजिनबिम्बमवलम्बितप्रणयस्तब्धखेच. राधिपस्कन्धपीठः पूर्वदृष्टमप्यदृष्टपूर्वमिव सर्वतः प्रियासुन्दरीनेहेन पुनः पुनरवलोकयन्नायतनमण्डपमखण्डितशशिमण्डलस्फाररोचिषु स्फा- टिकशिलातले परिस्फुटोत्कीर्णनाकलिपिवर्णानुपूर्विकापूर्वान्तेन शनकै- रब्रजम् । तत्र चानुपमरूपलावण्यसौभाग्यविलासवर्णनाविषयाणि प्रकृ- टसुरलोककविनिबद्धानि प्रियतमाचरितसंबद्धानि सविषादहर्षमवाचि- तचराणि वाचयित्वा सुभाषितानि संभाप्य दर्शनोपजातपरमानन्दा मलयसुन्दरी नियुज्य निजवार्तावेदनाय तत्सन्निधौ गन्धर्वकमासन्न- परिवारलोकोपदिश्यमानमार्गः प्रविश्याराममध्यममध्यममधिकाभिराम- दिव्यतरुखण्डपरिंगते महति कन्दलीकानने कृतावस्थानामधिकविषा- दसहचरीवृन्दपरिवृतामुषःकालकुमुदिनीवनान्तर्गतामिव प्रतिमाशशिक- लाममललावण्योल्लासलक्ष्यमाणलेखावशेषावयवामनवरतमाघीयमानमास- नपरिचारिकाभिः शिशिरोपचारमनुभवन्तीं दूरादेव तिलकमञ्जरी- मद्राक्षम् । अथ पुरःसरलोकसूचिताभिषेकवृत्तान्तनिवृतस्य समहर्षमुपसृत्य 'देवि, दिष्टया वर्धसे । समुपलब्धसकलोत्तरश्रेणिविद्याधराधिराज्यः समागतो द्वारि देवो हरिवाहनः' इति ब्रुवाणस्य युगपद्वारपालीजनस्य प्रब- लमाकर्ण्य वचनकोलाहलमाकुलाकुलामीषदवगलितमारोप्य सत्वरमुर- सिजद्वयस्योपरि हरिचन्दनद्रवाईमच्छविमलं जला शुक्रमकस्मादुस्थि-