पृष्ठम्:तिलकमञ्जरी.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ।

क्षीरोदमौक्तिकक्षोदैः खस्तिकान् । अवन्तिके, मिश्रीकुरु प्रत्ययाहृतेन दिक्करिकपोलदानदर्पण गोशीर्षचन्दनाङ्गरागम् । तरणिके, गृहाण विद्याधरेन्द्रगृहिणीमिः प्रेषितानपूर्वपरिमलमुचः फलपुष्पासवान् । वसन्तिके, वासय प्राणपुटसर्पिमिः कर्पूरवासानसजलभृतानम्भःकुम्भान् । पुरंदरिके, पूरय सुखोष्णसुरभिणा गन्धसलिलेन भर्तृदारिकास्वानपुष्करिणीम् । मकरिके, मार्जय सितेन रसवतीचुल्लिचन्दनभस्मना समस्तमादर्शमवनम् । अनङ्गवति, सज्जीकुरु स्मरायतनबलिकर्म । तूर्णमभ्यर्णीभवति मध्याह्नसमयः । न पश्यसि पुरः प्रातरेवाघ गत्वा खयमिह नीतस्य कस्याप्यतिमहीयसः क्षत्रियक्षितिपसूनोरागमनमार्गम् । अवलोक्य पर्यवादुस्थितामुभयतो विध्यमानधवलचामरकलापां देवी तिलकमञ्जरीमिमांश्च शुद्धाचारदारिकाधिष्ठिताभिः शुद्धान्तदासीमिर्महानसादानीयानीय संचार्यमाणाननेकैः सूपकारैः प्रत्येकमारोपितविशिष्टतरसंस्कारान्मण्डपान्तरतिभूयसो भक्त्त्यप्रकारान्' इत्यादिकानाकर्णयन्नधिकृतान्तशिकजनस्य नानाविधालापानग्रतः प्रचलितेन स्वलितगतिना विमलजलकुट्टिमेषु निःशङ्ककृतपदक्रमेण गेहाङ्गणविलासदीर्घिकासूत्पाटितविततपरिवस्त्रापटेन पट्टशालासु सत्वरोक्षिप्तदीप्तिपटेन वैडूर्यवलमीद्वारविवरेषु स्फोटितोत्तमाङ्गेन स्फटिकस्तम्भोत्कालकेषु ललाटनिहत्तोत्तानहस्तेन निर्यताजिरपथेषु तर्जितातपत्रधारेण पनरागसद्मप्रभारागपटलातपेषु जातदिङ्मोहेन बहलेन्द्रनीलमन्दिरच्छायान्धकारेषु कृतसमुत्सारणेन खच्छमणिकुड्यान्तरितवपुषः प्रेष्यलोकस्य

प्रस्तुतप्रणतिना संमुखीनादर्शमित्तिप्रतिबिम्बिततनोः पूज्यवर्यस्य सकलभूविभागज्ञेनाप्यपूर्वागतेनेव वेत्रधारीगणेनोपदिश्यमानसरणिरुद्घाटित-


१. प्रान्तेषु.