पृष्ठम्:तिलकमञ्जरी.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ काव्यमाला

ङ्गीभूतसर्वाङ्गः स्फुरद्भिरन्तःस्फुलिङ्गैरिव लतामृङ्गनिकुरम्बैः करम्बिताभोगमशनिपाताहतिविलीनसुरशैलशिखरप्रवृत्तकाञ्चनरसप्रवाहबहलमालोकमीक्षितवान् । उत्पन्नवन्यौषधिप्रकाशाशश्च क्षणमिव ध्यात्वा दिक्षु निक्षिप्तदृष्टिर्वारंवारं रक्ताशोकमूले कृतोर्वावस्थानाममलकान्तिजलतरङ्गिषु सर्वाङ्गभागेषु समकालसंक्रान्तैरासनवल्लीपुष्पफलपल्लवैलतेति संलक्ष्यमाणामल्पदिवसाधिरूढनवयौवनामतिनिगूढदृढपर्वाभिरधिकतनुतारताम्रनखपरम्परापरिगतामाभिः कुसुमसायकशरशलाकाभिरिव विरहिजनहृदयशोणिताईशल्याभिरिव विरहिजनसरलसुकुमाराभिरङ्गुलीरुपेतेन साधुलोकेनेव स्निग्ध्वत्वचारुणा लोकसुभगेन चरणाब्जयुगेनाचिरकालपीतं लाक्षारागरसमिव सफेनोद्गमं धाराभिरुद्गिरन्तीमुद्भिनसुन्दरशोणबिन्दोर्वरकरिकलभशुण्डादण्डस्य खण्डयितुमिव गुणाधिक्यदर्पमुत्सर्पिणा नूपुरपद्मरागकरकलापेन स्पृश्यमानपीनपरिमण्डलोरुयुगलामेकतः कान्तिजलभृता नाभिमण्डलीकनकभाण्डेनान्यतोऽपि वृत्तानुपूर्वेण परिणाहिनोस्तूणीरद्वयेनाशून्यपार्श्वं निशानमणिशिलाफलकमिव कुसुमास्त्रपत्रिणमतिविशालमसुणमांसलामोगं जघनभागमुद्वहन्तीमविरलविभाव्यमानमरकतेन्द्रनीलकुरविन्दशकलया लब्धुमन्तमिव समन्ततः पर्यन्तेषु प्रान्तया वेलयेवातिदूरप्रवृद्धस्य शृङ्गारजलधिः समदसारसक्रौञ्चकलविलापया काञ्चिलतया वलयितविशालश्रोणिपुलिनामगाधनाभिविकरवारितप्रसराभिनवागतेनाक्षपटलमास्थाय कायस्थेन तरुणिमा तत्क्षणाविगतराज्यस्य रतिपतेरसिताक्षरश्रेणिमिव दर्शितामतिशयश्लक्ष्णसुकुमाररेखारोमराजिमुदरेणोद्वहन्तीम्, ऊर्ध्वरेखाकाररोमावलीसमविभक्तोभयविभागस्य मध्येऽधिकतनोरतिविश्वालसारफलकस्योदरोद्देशस्य शिरसि जातान्योन्यमघटनेन स्वर्णसारद्वयेनेव सुवृत्तकठिनपीनपृष्ठेन स्तनपीठोभ-