पृष्ठम्:तिलकमञ्जरी.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तव प्रज्ञा प्रजापतेरिव तनुस्तनोति सर्वतः सुखतया । परं मे मनसि विस्मयमखिलजनमानसनिवासादिव त्वया समासादितमिदं पराशयज्ञा- नकौशलम् । किमहमत्रापरं कथयामि । निजयैव प्रज्ञया निवेदितस्ते सकलोऽपि सामान्येन महुःखदृत्तान्तो यदि, परं परिकर एव मयास्य कथनीयः । तमपि वज्रसारकठोरहृदयस्त्वया समाज्ञापित इति विज्ञा- पयामि । किं तु महती कथैषा न शक्यते संक्षिप्य कथयितुम् । विस्तरतस्तु कथ्यमाना पराणि कार्यान्तराण्यन्तरयिष्यति । तथापि यदि कौतुकमावेदयामि । श्रूयतामेतत्प्रायेण श्रुतिविषयमायातमेव श्रुतिमतां वरस्य- यथा सिंहलेषु अस्ति समस्तक्सुमतीभूषणमनंकषप्राकारवलया वि- मानाकारपौरालयसहस्रशालिनी रङ्गशाला नाम नगरी । तत्रस्थः पिता मे चन्द्रकेतुः कदाचिद्देशकालाधवष्टम्मसंभृतावलेपानां प्रपन्नमपि पूर्वादायमप्रयच्छतां विक्षेपविसर्जनेषु कालक्षेपकारिणामाहानेषु बहना- गमनकारणच्याहारिणामुत्सवेष्वदृष्टानामापत्सु सविलासचेष्टानामुक्त्या प्रीतिमुपदर्शयतां युच्या प्रतिलोमं व्यवहरतां सुवेलशैलोपकण्ठवा- सिनां दुष्टसामन्तानां प्रतिक्षेपाय दक्षिणापथयायिनौ सैन्यमादिक्षत । प्रखितस्य च तख रिपुविनाशाय यथाशक्तिकृतशास्त्रपरिचयमधीतनी- तिविद्यमभ्यस्तनिरवद्यधनुर्वेदमसिगदाचक्रकुन्तप्रासादिषु प्रहरणविशेषेषु कृतश्रममचिरारूढयौवनमभिविचारयौवराज्ये मामेव नायकमकल्पयत्। अर्पितानल्पपदातिसैन्यं च पुण्येऽहनि प्रधानरवनिपतिभिरमात्यैः साम- न्तैश्च कृत्वा मामसहायं प्राहिणोत् । अथाहं प्रातरेव स्नातो निवर्तितामिमतदेवताविशेषपूज्यः संपूज्य वखाद्यतिसर्जनेन द्विजातिलोकं प्रतिकलावलोकितशाच्छायज्योतिर्ग-