पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता । S लग्न वा चतुर्थमें१ । ९ । ५ |२ राशि ग्रहसहित लौट जावै ॥ १३ ॥ ( २४३ ) रहित हों तो शत्रु " नागच्छतिपरच 'यदार्कचंद्रौचतुर्थभवन स्थौ || गुरुबुधशाहबुकेयदातदाशीमायाति ॥ १४ ॥ जो सूर्य्य चन्द्रमा चतुर्थ हों तो शत्रुसेना नहीं आवेगी, जो बृहस्पति बुध शुक्र चतुर्थ हों तो शत्रुसेना शीघ्रही आवेगी ॥ १४ ॥ स्थिरोदयेजीवशनैश्चरेस्थिते गमागमौनैववदेत्तपृच्छतः ॥ त्रिपंचषष्टारिपुसंगमायपापाश्चतुर्थाविनिवर्त्तनाय ॥ १५ ॥ स्थिर राशि में बृहस्पति और शनि हों तो गमन तथा आगमनभी न होगा कहना, पापग्रह ३ । ५ | ६ स्थानोंमें हों तो शत्रुसे संगम होगा, चतुर्थमें पाप हों तो शत्रु हट जायगा ॥ १५ ॥ दशमोदयसप्तमगाः सौम्यानगराधिपस्यविजयकराः ॥ आरार्कि सिताः प्रभंगदाविजयदानवमे ॥ १६ ॥ शुभ ग्रह १० । १ । ७ स्थानोमें नगरेशकी जय करते हैं और नवममें मंगल शनि उसकी हार बुध बृहस्पति शुक्र जीत करते हैं ॥ १६ ॥ उदयक्षञ्चन्द्र क्षैभवतिचयावद्दिनैश्चतावद्भिः ॥ आगमनंस्याच त्रोर्यादिमध्येनग्रहःकश्चित् ॥ १७ ॥ लग्नसे चन्द्रमा जितने राशिपरहो उतने दिनोंमें शत्रु आवे यदि उनके बीचमें कोई ग्रह न हो ॥ १७ ॥ जयपराजये। दैत्येज्यवाचस्पतिसोमपुत्रैरेकर्क्षगैलंग्य गतैर्बलाढयैः ॥ द्वाभ्यामथेज्येभृगुजेथलग्नेहन्याद्रणेयायिनृपपुरेशः ॥ १८ ॥ शुक्र बृहस्पति और चन्द्रमा एक राशिमें हों विशेषतः बलवान् वा गत दोनहूं हो वा बृहस्पति शुक्रमें एकभी हो तो जानेवाला राजाको पुर वा किलेमें बैठा राजा जीते ॥ १८ ॥ सूय्र्यैदुभौमार्कजसैहिकेयैः सर्वैश्चतुर्भिस्त्रिभिरेवलनगैः ॥ हन्यात्तदास्थायिनमाशुयायीद्यूनस्थितैर्यायिनृपपुरेशः ॥ १९ ॥ -