पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४ त्रवfर्तके । भवति । । घांस्य तीनों संकल्पन्तरसंति वैद्यनाभा वात् । न चेतरसंकल्पेन प्रसङ्गात्संगृश्यते विभक्तवे।ों संकल्पितवन् । न च प्रदानक। पुनः संकल्पान्तरमस्ति । सकृत्संकल्पितस्य पुनः संकथयितुमशक्यत्वात् । न चैकमेव द्रव्यमसकृ त्यज्यते । तस्मान्न प्रदानकाले संकल्पस्फीति । यद्यपि तावद्देवता। प्रत्यहं भुञ्जत तथापि हंस इवोदकहरं पश्चात्तनमेव स समं विविच्य भीत किम्तो(१)द्देशमात्रो पकारिणी देवता पुनरद्युन्नतयैवद्दिश्यते न पूर्वशेषस्य । तेन पुनरभ्युन्नते दीयमाने पूर्वशेषः केवलमत्सुज्यते न तु द्र।यते । यस्तु भक्षणवे म्लाय तदेकदेशः कथि सो ऽपनतेन्द्र संबन्धिवत् तथैवोपलक्षयितव्य इति । पात्लवते तु पूर्ववत् ।।३३।। पूर्वोqवदार्थमारम्। द्विदेवत्यानामैन्द्रवायवादीन¢ शेषा आदित्वस्थाप्य निश्चिष्यन्ते ततोपि पुनरायणस्थायामग च्छन्ति । ततश्च पात्नीवतग्रहणं श्रयते उपांशरूप।त्रेण पात्नीवत माग्रयणात् पृढ़तीति । तस्य हुतशेषं भक्ष्यमाणे पूर्ववदेवे न्द्रवायुपत्नवत्पतस्थेवमाद्युपलक्षणं कर्तव्यमिति पूर्वपक्षः ॥ ग्रहण ऽपनीत स्यात् ।।२४ K = नैतत्यूव ण सदृशम् । कुतः । यस्य ग्रह्णवे चाय सन्निधिः सोपनयते । संहृतेन हि संकल्पः कर्तव्यस्तत्र चोद्यते ॥ (१) किमुत य देत २ पु० पाठः ।