पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९३ तन्त्रवार्तिकं । तुष्व्यो यागं कुर्यातं च सोमेनेत्यपि शक्यं दर्शयितुम् । अपूर्व कर्मविधानाच्च नायमन्येभ्यो विशिष्टविधानेभ्यो न्यूनतरो वि ज्ञायते । सिद्दान्तेपि चान्यलिङ्गानाश्रयणात्तच्छैवं लिङ्गनेत्चेरुद स्येव। न ह्यविधीयमानः प्रकृतोप्येवंलिङ्गमुपस्थानङ्गम्। स्रका द्यया कथं चित्पूर्वोक्त एवात्र वाक्यभेदो योजयितव्यः । तत्रोप स्थानं च कुर्यादित्येतज्ज्योतिष्टोमकार्यविशेषप्रदर्शनं तच्छैवं लिङ्गनेति प्रकरणनिरपेक्षाप्राप्त ज्योतिष्टोमसंबन्धदेवतालिङ्गो पचक्षितमन्त्रसत्रप्रदर्शनार्थम् । अथ वाक्यभेदं परिहर्तु” य था श्रुताग्नीध्रद्युपस्थानसंबन्धमात्रमित्युचते तत्राद् ॥ अनथकथोपदेशः स्यादस बन्धात्फ लवतेति ॥ २३ ॥ ननु प्रकरणउज्योतिष्टोमस्योपकारकः स्यादित्यन्यतः स मान्यसंबन्धसिद्धिं मन्यते । न त्वसवणविधीयमानः संभवतीति दर्शयति । यद्यपस्यनज्योतिष्टोमसंबन्धो विवक्ष्येत ततस्तेनै कवाक्यतामियात् । यदा तु खलु तमविधायोपस्थानमनूद्य वि शिष्टविधानेन वा। मन्त्रसंबन्धो विधीयेत तद लैकिके निष्फ ले शब एवोपस्थाने मन्त्रः प्राप्नोति । अननुमितश्रुतिप्रकरणं बाधित्व, न च तदा प्रकरणविशेषप्रत्यय,सत्यशे तु प्रथममेव ज्योतिष्टोमेन कतत्वनन्यत्र प्राप्तिरित्यर्थवत्त लाघवं च । अथ वा ऽऽग्नीध्रादीनां कर्माङ्गभूतानां मन्त्राणां च करणन संबन्धे विधीयमाने उपस्थानमप्यनूद्यतइति लघुतरम् ॥ सर्वेषां चोपदिष्टवत् ॥ २४ ॥