पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७२ तन्त्रवातिके । अतः परमेत१)द्विचार्यत क उत्सर्गस्य विषयः कोपवादस्येति। तत्र धविश्वकदेहैति या इवः करोति यजमानस्य पत्नी त- दानप्रकाशनसमये मन्त्रः, स किं तत्रैव विनियज्येतवइ न्तिसंयोगस्य कला(२)र्थत्वेनाविरोधात् । अथ वा वचनादय थार्थ पूर्वतरप्रतीतावघातङ्गमेवेति । यदि इविष्कृदे ईत्यनेना वननवयतेति विधीयते ततो ऽवघातङ्गवम् । अथावन ने तेन।ङ्कयतीत्येवं सं वन्य रूपदेव प्राप्त महानक। मन्त्रमन् द्य त्रिरिति विधीयते ततो वन्नन्नित्यस्य स्खक।ल लक्षण।र्थ- त्वन्नयथार्थं वचनमिति यथार्थ एव सन्नः । किं प्राप्तमवइ न्तिश्रुत्वनुग्र ददाइयतेश्च मन्त्ररूपादेव प्राप्तवदवदन्तैरेव च- विकरणे कर्वेवं कथं चिदस्तीत्ययथार्थत्वम्। गुणयोगात्प्रत्या यनं च ॥ K_A न कलवधेश्चदतवत् ॥ ६ ॥ त्रिरभ्यासपरत्वात्त न मन्त्रोत्र विधीयते । लक्षणे च शतुर्युत्तिः प्रतं चन्यदनूद्यते ॥ अवन्नन्नित्यत्र हि धात्वर्थपसर्जनः कर्ता च क्षार्थयतः प्रतीयते । लक्षणक्षेत्वोः क्रियया इति शतृप्रत्ययत् । तेन न च चिच्छुतिपीड। तमात्सर्वमेतदद्य त्रिरिति .विधीयते नान्य द्वाक्यभेदप्रसङ्गात् । योग्यत्वेन च सिद्धत्वात्क।सोपि न विधीयते । अभिधमात्रमेवस्य विधिरित्यभिधीयते ॥ (१) परमप्येतदिति २। 3 । पु4 पाठः।। (२) कछ लक्षणार्थत्वेनेति २।३। पु० पाठः।