पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
तन्त्रवार्तिके ।


न्दास्तु िवपर्ययदर्शनात्।यथा वच्यति नचिनिन्दा िनन्द्यनिन्दितुं
प्रवर्त्तते अपि तु विधेयं स्तोतुमिति । तथा त्रैयम्बकवा
कयेषु यदभिघारयेत्तद्रुद्रायास् पश्यन्निटधादिति स्तुतमप्यन
भिघारणं नाश्रयिष्यते निन्दितमपि चान्तविधिदर्शनादभिघार
णमेव प्रशास्तं भविष्यति । सदिग्धस्तुतिनिन्दानामपि च प्रक्रमा
देव निर्णयो, यथा वच्यति न वयं निन्दिताननिन्दितान्चाऽस्तुरा
चिद्मः । कदा चिद्वि यस्मादस्तुरानप्येषा वशीकृत्यानयति क्रिया
तस्मान्नन प्रशस्तति स्ततिः स्यात्। अथ वा विध्वंस्कातुरागमन
निमित्तत्वादशोभनति निन्दा। तत्रान्त सामविधानात्तत्प्रशंसा
र्थम्वृचां निन्दति गम्यते । सर्वत्र च किं चित्पदं स्तौति निन्दति
चेतराणि त्वेकवाक्यतया तादथ्यं प्रतिपद्यन्ते । यत्रापि तादृशं
पदं न स्यात्तत्रापि लटाणा लशितन्नशाणा वाऽन्यथानुपपत्तेरा
श्रयणीया । विधिप्रतिषेधयोद्य स्तुतिनिन्दाभ्यामविनाभावाद
न्यतरदर्शनेनेतरदनुमाय वाक्यं पूरयितव्यम् । एवं भारतादिवा
क्यानि व्याख्येयानि । तेषामपिहि श्रावयेचतुरो वर्णान्नित्येवमा
टिविध्यनसारेण परुषार्थत्वान्चषणाटश्राराटिव्यतिक्रम्य धर्मा
र्थकाममोक्षा धर्मानर्थदुःखसंसारमाध्यसाधनं प्रतिपत्तिरुपा
दानपरित्यागाङ्गभूता फन्नम् । तत्रापि तु दानराजमोक्षधर्मादिषु
के चित् सादाद्दिधयः केचित्पुनः परकृतिपुराकल्परूपेणार्थवा
दाः। सर्वोपाख्यानेषु च तात्पर्ये सति श्रावयेदिति विधेरानर्थ
क्यात्कथं चिङ्गम्यमानस्तुतिनिन्दापरिग्रहः । तत्परत्वाच ना
तीवोपाख्यानेषु तत्त्वाभिनिवेशः कार्यः। वेदप्रस्थानाभ्यासेन ि
वालोकिदैपायनप्रभृतिभिस्तथैव खवाक्यानि प्रणीतानि । प्र
तिपाद्यानां च विचित्रबुद्दित्वाद्युक्तमेवेतत् । दूर के चिद्विधिमा