पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतीपश्यत्प प्रपंमः पादः । ७२७ भवेदनेकत्वनिराकरणेन वा ! तत्र ख—पप्रक्षेपविशेषणफलं तावत्सर्वेपि संसृज्यमानेषु संभवत्येव । कथम्। यो दि बहून् ग्रझन् संमटिं संमर्द्यमवेकम् । अतश्च भदवसंवन्धेन प्राप्त एकवचनेन च।प्रतिषिद्वः किमिव द्वितीयदे संमार्गे न ( क्रियते । तत्रैतताम् । प्रातिपदिकादेवेक वेकस्मिन्ननेकस्मिंश्च ग्रहे संमार्जनीये प्राप्ते पुनरेकव चगतिर्गुणार्थवत्वेगमं भवन्त परिसंख्याथ भविष्यतीति। नैतदेवम् । कुतः॥ यत्र सामान्यतः प्राप्स्यन् विशेषे श्रयते पगः ।। परिसंख्येच्यते तत्र न विहेव पुनः श्रुतिः । तच ननवक्यत्वे सत्येव भवति, इ च त्वेकेनैव वाक्येन प्र- प्तिः परिसंख्या च क्रियतEत्युक्तं, त च।त्यन्तमेवनपपन्नम् ॥ न चे कवक्यमत्रेण द्वयमेतच्चिकीर्षितम। किं त्वेकेन पदेनापि तच्च। श्वर्यमतीन्द्रियम् ॥ प्रातिपदिकेन हि मर्चग़दमंबन्धः प्राप्यते । प्रत्यये कवच ने न तत्रैव पदे निवर्यते, न चैतदप्रेक्षितुमप शक्यते । अन्य च वचनव्यक्तिवाक्ये प्रापक क्षयके । यथा तथा पदव्यक्तिभेदोपत्र प्रमज्यते ॥ तत्रैव च क्षणं प्राप्तिस्तथैव च निवर्तनम् । कयभेकपदेनैतद् विरुद्धमभिधीयते ॥ किं च ॥ समन्यप्रापणशन वाक्याद्यत्रन्मनिकात्। शुनप्राप्तिर्विशेषे च परिसंख्या तद।श्रय ।। निषत्वं धि सत्रस्य विधने सति लभ्यते ।