पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fतीयाष्ट्रकिं पादः । ११ मनिछिनमभविषमतुलाघवं वि?ः । न त्वग्निष्टोम सानो रेवतोमरवन्तेयसंबन्धो यागस्छ।त्र विधीयतइति। अ न्यैर्विशिष्टविधिभित्रैषम्यं विधायकस्य स्यात् । तथा दि ॥ नैकप्रयन मध्यत्वं क्रियन्तरविशेषणे। तेन क्रिय विधायान्यस्तत्र कर्यः पुनर्विधिः ॥ यान्येकक्रियाविशेषणानि भवन्ति तानि तया विधीयमानया ऽर्थाद।शग्रमणानि न विधायकव्यापारं भिन्दन्ति । क्रियान्त रविशेषणे पुनर्विधीयमाने तया क्रियया संबन्धरहितया ऽन- क्षिप्यमाणे ऽवश्यं विधायकस्यावृत्तिरेष्टव्येति वाक्यभेदः प्राप्नो त्येव। नैष दोषः कृत्वशब्दर्थमेवैकं गृहीते भावनोत्तरा। सोपि खगोचरप्राप्तं ग्रहीष्यति विशेषणम् ॥ नवन केतुना पश्चाष्टवसमग्र ६ण कृते। कृप्त स्थानेन सचैव रेवतीस्थानक बना ॥ रेवतबरवन्तीयसंबन्धं निघ्यद्योत्तरभावनापेशे ऽवस्थिमः स्खविशेषणविशिष्टः कृत्वशब्दार्थः तुना गृह्यते । अत्रश्च ख विशेषणक्षेप एव क्रतोः। स तु तत्संबन्धं सक्षादनुपजीवन्गु णभूतत्वादङ्गषु निक्षिपन्नतिदेशविज्ञातस्थानवारवन्तीयवशेन रेवंतेरपि तद्विषयाः कम्पयति । तेन यद्यपि अत्र वाक्ये ऽग्भि टोमसाम न विधीयते तथापि क्रतुविशेषणमपि तत्र संक्रम- तीत्यदोषः । अतश्च प्रकमयागसंबन्धस्वत्य ते वारवन्तीयस्य मास्ति । पश्य । आत्मना आक्रियाहूपैर्गेयैराश्रीयते क्रिया । वारवन्तीयगीतेत क्रियय किं प्रयोजनम् ।