पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीषाध्वसस्यं तिथः पादः । ११९ गप्यचिदंति वैषम्यम् । यद्यपि स्तोत्रद्वारेण कनोराश्रयत्वं स्यात् मथापि सर्वस्तोत्रेष प्रसज्यमानेष्वग्निष्टोमसमेत्यनर्थकं भवेत् । तत्राग्निष्टोमसनि वाक्येनैवाश्रये कल्प्यमाने वाक्य- भेदःपुनरपि च वक्येनाग्निष्टोममममात्रसंबन्धे ऽवगम्यमाने यद्यतस्वति विशेष्यते तन्नपि वाक्यभेदः । एतस्यैवेति चाव- संबन्धे तथैव सर्वत्र यस्तोत्रसंबन्धापत्तेरग्निष्टोमसामेति वि शेषात्स एव वक्यभेदः । षट वसामसंबन्धकरणकतं चातिगैर बं स्थिसमव । नन चास्मिन्नग्निष्ट त्याश्रयत्वेन लब्ध पूर्वविधि- नैव शेषमवाप्स्यसे । वारवन्तीयं च क्रतुम।श्रयद्यत्र स्थाने स्थितं साधयदृष्टं न() ततोऽन्यत्र भविष्यति। क्रतुरपि च तन्न न्यस्तोत्रगामित्वेनोक्षिष्यते । प्रकृसत्त्वरनष्टोमसमसंबन्धि घारवयातिक्रमकारणभावाच्च न क्रत्वन्तरस्तोत्रन्तरसंब न्धशङ्का । नैतदेवं, यदि दि वरवग्याग्निष्टोमसमविधिव अयं रेवतीवाक्येनापे ज्येत तत एवं विज्ञायेत, न तु तदपेक्षा ति गुणादिवाक्यानां परस्परसंबन्धाभावादित्युक्तं प्राक् । पूर्व संबन्धविल शणश्चयं क्रतोर्वारवन्तीयेन संबन्ध न तत्कल्यि तस्थानविषयत्वं प्रतिपत्स्यते । कर्माङ्गभूतस्य हि तस्यैतत्क्रत्व- ग्निष्टोमसमत्वं विज्ञातम् । इदनीं पुरुषार्थभूतत्वादुदस्तावन्न तदेव स्था।नं कल्पयति । सामान्यतोदृष्टक स्पनया चैवंजतीय कट्वप्रमाणविमुक्तम् । अत्र च ॥ फाय विदितं साम खन्नन्नं रूपमत्रमः।

  • AS

वदस्वाध्यायमेवैकमत्य यथ५छत ॥ यदि वारवन्तीयमग्निष्टवेष प्रथममुत्पाद्यत ततो गत्यन्तरा १) नेति : ५७ मति ।