पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ तप्रधानं । कः । त्रितयस्त्र त्रितयस्य च स्खांशाविनाभावादेकसिथैवेतर है यसिद्भिर्भवतीति पक्ष ह्येव यदेव साधितं तेनैवेष्टसिहिं मत्वा फलभूतस्तृतीयः तृतीयेश उपन्यस्तः । तत्र चथुष्ट्रीतावपि भेदभेदे। विश्पष्ट करणथं पुनरन्ते दर्शितं । किमर्थं पुनरादै। न्यवचितयोः समप्रधाना।ङ्गिभावद्वरेण भेदभेदयोरुपन्या सः कनः । एषा ह्याचार्यग्र शराप्ति के चित् । तथा दि पूर्वाधि- करणयोरप्यपूर्वभेदमेवोपन्यस्तवान् । श्रथ वा यलिङ्गदर्शनं वक्ष्यति विकृतै प्रयाजादयो दृश्यन्त इति तत्का। क्षाझेद निराक रणयसमर्थे(१) ममप्रधानभावं निराकरिष्यति,तन्निराकरणे च सत्यविनाभावाद्विधिभेदावपि निराकृत। वेव भवत इति तदुप जीवनयत्यमुपन्यस,केवळभेदोपन्यसे तु तदसंबड्डमव स्यात् । सच हे धा पूर्वपक्षो भविष्यत्येकः समप्राधान्यद्वारेणाग्नेयादीन कर्मविधित्वे सत्यव पTणमास्यमावास्यासंयुक्तयस्तदृतिरिक्त- कर्मविधानादपरः पुनस्तयोरेव कर्मविधित्वमितरेष तु गुणवि धानर्थत्वमित्येवं प्रथमं तवइतिरेकपलं परिगृहाति शब्दन्त- रत्व(२)दभ्यासच समप्रधान नीति। यद्यपि च तैौ चेदं साश त्समप्रधानत्वेन न संगच्छेने तयापि तत्प्रतिज्ञानेन यद्वेदः प्रतिज्ञाप्तस्तेन संबन्धादेकवाक्यत्वम् । एतदुक्तं भवत्ययागभ्यः शब्दगन्तरत्वाद्यागेभ्यश्चभ्यसदस्ततश्च समप्रधानानेति । न च समस्तानुवादस्य किं चित्प्रयोजनमस्ति। न च गुणफलनिमि- तान किं चिच्छूयते यत्र विधिव्यापृतः३) कर्मखरूपविधानमुपे • । (१) सदियधिकं २ पुल पाठः । (२) शब्दान्तरदिति २ पू९ पाठः । () विषिष्पपारत इति ५० पाठः ।।