पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ सनातके । तकादपि नाना। यद्यपि चकमकृतिपदार्थकत्वान्नैव भे- दो वाक्यर्थत्वेनाभिप्रेतस्तथापि पूर्वपक्षवदिना दि मात्र णोपन्यस्तः। सिद्द। न्ताभिप्रयविवर प्रयोजनवचित्वदर्थशब्दः स्योपपन्नम्। एवं मयंक एव कश्चित्पदार्थः प्रधानभूतस्तद्विशेषण- त्वेनेतरोपादानमिति सर्वेषी च तद्दत्तत्संसर्गाच्चैको भेदः सं स था वेत्यपि शक्यं वदितम । तस्मात्कर्ममभवयित्वेन दृष्टार्थ- त्वादशेषमवित्रदिपदर्थविशिष्टनर्वापप्रकाशनं समस्तस्य () पदमनद चैकं प्रयोजनमिति सिद्धमद इरणम्। परस्त निर्वा पप्राधान्यम ज्ञात्वा पृच्छति। नन्वत्र देवस्येति । सिद्दन्तबाह्याइ यदि निर्वपामीत्यनुषङ्ग रूत एवं, स च।नुषङ्गस्त झणभावेन भवेः त्, न चास्य गणभावः प्रयोजनवत्वत्। म वित्राईन। चकर्म समवा।यादित्यं कार्थत्वम । अथ किमर्थमभयं सत्रितमिति । ये • ¥ ष संवतनमतप्रयोजनत्वं तप तदशक्यंस्तान।मकन्तनव साकाङ्कवं भवति इ यवायं तत्। अथ वा विभज्यमानस्ककइ- त्वं सं हतैकप्रयोजनत्वेन विना न भवति प्रत्येककय्येष निरपेक्ष प्रवृत्तिसिः । अतः माकद्वविभागेनैव (२)नरपत्तन्माहमेव- भिधतव्यभति प्रत्युदाहरणे दर्शयति । उच्यतइति। परोडाश- विभागप्रकाशनमेकं प्रयोजनं निरपेशाणां दृष्टम् । निर्वापे द तोत्तराषि विभागननवपरिचदना सं द त्य च विशेषणन्या- द।नत्पुनः पुनः प्रयुक्त स्यानुषङ्गदोषभावदुपन्यस्यत । तत्रत्तर न तावन्निरपेश माधनभेदादपि क्रियानानात्वमिति वक्ष्यामः । सधनप्रधान्य तु प्रत्यक्तमेव। एतत्कृतो वशषः कमनङ्गत्व (१) अतस्तथेति २ ५ ५ ५Iतः । (२) सकाडक्षस्वजनभावेनेति २ पु' पाठः ।