पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३९९ रूढित्वप्रसङ्गात्समस्तद्विदेवत्यत्वव्यवघरोच्छेदः स्यात् । न चैष रूढित्वं शक्यं वदितुंसर्वत्र शास्त्रे द्विदेवत्यत्वाभ्युपगमात्। त द्यथा । । चतुर्सीकरणेन्द्रपीतपुषप्रपिष्टभागवि चरेषु सपक्षा ग्निदेवत्यादीनामैन्द्राग्नाग्नीषोमीय दोन माग्नेयदिशब्दै केवलान्यादिदेवताकैरसमद्युदग्रहणमिति वक्ष्यति । रूढि त्वे हि कस्य पेशा भवेत् । तथा द्विदेवतत्वममान्येनैन्द्रापै डादीनमन षोमीयेन्द्राग्नप्रकृतिकत्वं वक्ष्यते । तथा मेधष तिभ्यां भेधमित्यत्र। देवता तु तदाशीgदित्यर्थद्वयमाश्रयिष्यति। तथा मनताधिकरणे वक्ष्यति । यै तवग्नीषोभै। तावग्निश्च सोमश्च तत्राग्निरदेवता न त्व समवेत इति । तथा देवता।इन्द्र। अयाणि अनेरोत्वपत्वदीनि स्मर्यमानि न शक्यानि बाधि तुम् । यदि च व्याकरणमेवमादावप्रहीणं तई देवतासहित- स्मरणाप्रामण्यादनीषोमादीन देवतात्वमपि न स्यात्। अथ तत्प्रतीतिरभ्युपगम्येत सा तुल्य ऽर्थद्वयप्रतीतावपीति रूढि- त्वाभावः । एतेनाश्वक्रदिवदर्थरहित समासान्वयानेन स्ख रसंस्करप्रसिद्ध्यर्थमग्नीषोमीयादिद्वन्द्वस्मरणप्रामाण्यकल्पनं प्रयतम । तथा हि ॥ यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते । खरसंस्कारमात्रौ तत्र व्याकरणस्मृतिः ॥ महदिन्द्र शब्दयोस्तदवश्यं पृथगर्थाभिधानशक्तिः कल्पय तव्या । तयोश्च गणगयभिधयित्वाद्विशेषणविशेष्यात्मकत्वम वधरितम् । तत्र यावदेव संहतवच्चारिते। तवदेव पूर्वानुभूत- र्थसंबन्धितया विशिष्टार्थप्रत्ययो जा।यते । न चास्य निवर्तक कि चिदखि । न च समृदयस्य । पूर्वशक्तयन्तरकल्पनाप्रमणं विद्य-