पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३९ विरुद्धत्वाद्विवक्ष्यते । तत्रैत।व|नर्थ विज्ञायते चोमस्य कारकं सक्तव इति । न च सामान्यं निर्विशेष व्यवद्दर क्षममिति विशे । यां करणत्वं भविष्यति । द्रव्याणी कर्मसंयोगइति भ तभव्य ममुच्चरणन्यायात् । कथं पुनः सक्तुप्रधान्यविवक्षा। विस् ध्यत । सत्रह | भूतभाव्युपयोगं हि संस्।द्रव्यमिष्यते । सक्तवो नोपय च्यन्ते नोपयत। श्च ते क्व चित ॥ यस्य हि द्रव्यस्य क्व चिदुपयोगो निवृत्तो भविष्यतीति वा ऽवधार्यते तसंस्करदं वाकर्म प्रति प्राधान्यं प्रतिपद्यते । यत्पुनर्नुपयुक्तं नोपयोक्ष्यते वा तस्य संस्करो निष्प्रयोजन इ ति तद्विधानवाक्यनर्थक्यप्रसङ्गः। तंचम) सक्तवो न हेमप्रा गणयज्यन्ते नोर्वे भस्म मद्वद्भस्मविनियोगवचनभावच्च। त- त्र समस्तं वाक्यमनर्थकं भवतु द्वितीया व । लक्षणवृत्तेतिस्थिन- त्वादप्रामाण्यस्य न क्षण ग्रहीतव्या । मख्यार्थप्रयोग दृौत्स र्गिकत्वदभवददर्शनेन भ्रान्तित्वं प्रतिपद्यते । सवत्रव लक्षणा- श्रयणमानर्थक्यप्रसङ्गनिमित्तम् । श्रन्यथा मराथप9तः। तन विरोधात्मक्त तुसाधनक होमविधानं प्रकरणसंबन्धि गृह्यते । ननु सक्तूनामपि इति क्षेमवन्तः सक्तोपि ज्योतिष्टोमस्योपकत्या र्थवन्तो भविष्यन्तीत्यदि । सि हन्तव।दो तु छनेन चम मध भतानामेवमर्थवत्त्वमभ्यपगच्छति को व व्रते नेति । सर्वत्रे- व च ॥ द्रव्याणां वक्यसंयक्त क्रियानिवतनद्वना । न प्रयोजनमस्यन्यत्कथंभावाद्यसंगतः । यथा चमः क्रियत्मकत्वात्किमित्यपेक्षमाणः प्रधानकथंभा