पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३५१ मनुष्ठापयन्ति । ते यदि तद्व्यापारं कथं चिन्नोपादद्यः न नि योक्तुं शक्यः इत्येवमपि भावनाक्षेपमिङ्गि। यावश्च ब्रह्मणगतः कश्चित्प्रैषः स सर्वः प्राप्त्यभावाद्विधिरेव भवतीति विनापि स्मर णेन कृत्यान विधायकत्वम् । अयमेव च विधिप्रैषयोर्विशेषः । प्रवर्तनस्तः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रैष सर्वं विधित्वं प्रतिपद्यत । तरप्रत्ययाथ भावनेत्यपपन्नम्। नन च यदि प्रयोजक व्यपरो भावनेध्यते ततः पचावधिश्रयणादीनि यज्ञे च मनसः सङ्कल्प इत्यादी भावनात्वं तएव धात्वर्था(१) इति धातु थैव भावना स्यात् । नैष दोषः । धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते । तथापि सर्वसमन्यपेण।न्या ऽवगम्यते । सर्वत्र द्वि अधिश्रयणदै। करोतीत्यपि सामान्यव्यापार|शः प्रतीयते पचत्यादिवच्याः विक्लियधिश्रयणादयः कर्मस्थाः क नॅस्याश्च। तत्र यदै।सन्यप्रच्युतिमात्रेण परिस्पन्दरूपं निरू यते सा भावना । ये तु तदनुरजनसमथोः कर्तृकर्मगता वि शेषास्ते तस्या एव कर णेतिकर्तव्यतpशयोनिविशन्ते । एवं तर्हि धात्वथसामन्यं भावनयतदापनम् । सत्यं सध्यतया समन्यं न तु गोत्वदिरूपेण । कथम् ॥ अन्यदेव चि यागादै। सामान्यं करणत्मकम् । अन्यच्च भावना नाम सध्यत्वेन व्यवस्थितम् ॥ भावनाय हि स्वयमेव प्रतिपुरुषं समन्यविशेषे। भवतः । तथा करणभूने याग ।दे । समवेतं भावनाकरणांशपेक्षितं (२) स एव धावर्थ इति २ पु० पाठः ।