२९८
तन्त्रवार्तिके ।
उदादरणमेव । तत्र तैरेव प्रसिद्धादिभिर्गुणविधिः । न चात्र
कर्मणि प्रवृत्तिनिमित्तं किं चिदस्ति । वत्यर्थपादनेन कर्मणि
प्रवृत्तै चात्यन्तविप्रकृष्टा गैणता स्यात् । तत्र वरं मत्वर्थलश
ण। साधनं कि प्रतीतमत्यन्तविनाभावत्ल्खसध्य क्रियांमक्लेशन
प्रतिपादयति विनैव मतुवनोपेन। किं च ॥
मत्वर्थे वक्यवलया
यमेकवाक्यवशाद्भवेत् ।
इवार्थः पदवेलाय गृह्यमाणो ऽतिदुर्बलः ॥
गुणविधिपक्षे हि खर्यापरित्यागेनैव श्येनपदं तदन्तमुत्तर-
कनं लक्षयति । आत्मोच्चारणकाले तु खर्थमेव विनियुक्तं। ।
भवतस्तु श्येनार्थानुपयोगादादित एव सदृश्यविवक्षया पदं
प्रवृत्तमित्युपगमात् श्रुतिवधप्रसङ्गः । तदुच्यते ॥
विधेयं स्वयते वस्तु भिन्नयोपमया सदा।
न द्वि तनव तस्यैव स्तुतिस्तइदितीष्यते ॥
श्येनादिवाक्येषु हि यथा वै श्येनो निपत्यदत्तएवमयमपा
त्यपगमान्न स्तुतिर्दश्यते । तया च विधीयमानस्य भवितव्यम्।
गुणविधाने च प्रथेनद्रव्यं विधीयतइति तदेव स्तोतव्यम् । न च
तस्यात्मनैवोपमानं युक्तम् । अथोच्येतनन्यत्त्वेन सुतरां स्तुति
र्भवति, अनन्यसंभविचरितत्वात् । तथा ॥
‘रामरावणयोर्यहं रामरावणयोरिव”।
इति । भवति हि लोके काल्पनिकमवस्थादिगतभेदमाश्रित्यै
वमपि स्तुतिः संभवति भेदे न युक्त। नामधेये तु यागशयन-
स्य द्रव्यश्येनोपगमोपपत्तेराजस्यम् । इतरथा हि है मत्वर्थ
वत्यथ । युयितव्या । काल्पनिकश्च भेद इति गैरवम् । न च
यागnि , तदाश्रितद्रव्यतवनमवकपते, यागविधेरनिराळे-
• •
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
