पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ तन्त्रवार्तिके । उदादरणमेव । तत्र तैरेव प्रसिद्धादिभिर्गुणविधिः । न चात्र कर्मणि प्रवृत्तिनिमित्तं किं चिदस्ति । वत्यर्थपादनेन कर्मणि प्रवृत्तै चात्यन्तविप्रकृष्टा गैणता स्यात् । तत्र वरं मत्वर्थलश ण। साधनं कि प्रतीतमत्यन्तविनाभावत्ल्खसध्य क्रियांमक्लेशन प्रतिपादयति विनैव मतुवनोपेन। किं च ॥ मत्वर्थे वक्यवलया यमेकवाक्यवशाद्भवेत् । इवार्थः पदवेलाय गृह्यमाणो ऽतिदुर्बलः ॥ गुणविधिपक्षे हि खर्यापरित्यागेनैव श्येनपदं तदन्तमुत्तर- कनं लक्षयति । आत्मोच्चारणकाले तु खर्थमेव विनियुक्तं। । भवतस्तु श्येनार्थानुपयोगादादित एव सदृश्यविवक्षया पदं प्रवृत्तमित्युपगमात् श्रुतिवधप्रसङ्गः । तदुच्यते ॥ विधेयं स्वयते वस्तु भिन्नयोपमया सदा। न द्वि तनव तस्यैव स्तुतिस्तइदितीष्यते ॥ श्येनादिवाक्येषु हि यथा वै श्येनो निपत्यदत्तएवमयमपा त्यपगमान्न स्तुतिर्दश्यते । तया च विधीयमानस्य भवितव्यम्। गुणविधाने च प्रथेनद्रव्यं विधीयतइति तदेव स्तोतव्यम् । न च तस्यात्मनैवोपमानं युक्तम् । अथोच्येतनन्यत्त्वेन सुतरां स्तुति र्भवति, अनन्यसंभविचरितत्वात् । तथा ॥ ‘रामरावणयोर्यहं रामरावणयोरिव”। इति । भवति हि लोके काल्पनिकमवस्थादिगतभेदमाश्रित्यै वमपि स्तुतिः संभवति भेदे न युक्त। नामधेये तु यागशयन- स्य द्रव्यश्येनोपगमोपपत्तेराजस्यम् । इतरथा हि है मत्वर्थ वत्यथ । युयितव्या । काल्पनिकश्च भेद इति गैरवम् । न च यागnि , तदाश्रितद्रव्यतवनमवकपते, यागविधेरनिराळे- • •