पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । न तोयं मृगटष्णेयमिति यावन्न बुद्यत । अनुमान प्रमाण च तावदयषु जायत । रुध्यते विषयी यावन्नास्य प्रत्यक्षजन्मना एवं स्रुतिप्रमाणत्वे तावकृत्यनमानजम् यावत्प्रत्यक्षया श्रत्या विषयी नावरुध्यते अतः क चित्प्रमाणत्वं क चिट्प्यप्रमाणताम्। व्यवस्थापयता न्यायन्न भवदद्ववशासम् ॥ प्रमाणत्वाप्रमाणत्वे प्रत्यक्षम्पगवष्णयो यथा तथैव ते सृत्योरविरुद्दविरुद्वयो तस्मादेवं न वक्तव्यं सर्वासां वा प्रमाणता। अथ वा सा न कस्याविद्यदि क चिदनाश्रिता ॥ तेन वेदविरुद्धानां सुतीनामप्रमाणता । रुद्वश्रत्यनमानत्वादन्यमन्जा हि ता यत विकल्पः किं पनस्तासां नेष्यते श्रसिभिः सच ।।

उचयत् ।। विकल्पस्याष्टदोषत्वान्न तावत्खभ्यपेयता । पाशिक चाप्रमाणत्वे स्मृतयः स्तुनिराकराः ॥ तुल्यबलविकरुपो हि तावदष्टदोषत्वाद्गतिकगतिन्यायेन क चिदेवाश्रीयते । किमुत कक्षान्तरितप्रामाण्यविषमशिष्टविक रूपः । तथा हि ॥ प्रमाणपदवीं यावन्नारोइत्येव हि स्मृतिः। बाध्यते तावदत्यन्तं श्रुत्या ऽन्यनिरपेक्षया ॥ स्मृतेर्द्धम्र्मप्रमाणावं न तावत्खन इष्यते । लुख्यकशतया येन विकपदवीं व्रजेत् ॥