पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६८ तन्त्रवार्तिके । शाखणायनधिगतेनानधिकारं वदन्तीति स्रष्टमिद्प णार्थं पृच्छति । तब विद्वत्तायाः शक्तयत्पादनद्वारेण प्र त्यवे ये वोपकारित्वाद्यावता विदितनेत्याह । यद्यपि स्वाध्यायग्रहणेन स अलो वेदः परिगृहीतस्तथ पि द शपूर्णमासौ कुर्वाणस्य ज्यौतिष्टमि कमन्वब्राह्मणं न व चिपयुज्यत इति च सदपि नाधिकारं व्यावर्तयति इ टिबेदेनैव योग्यतायाः सिद्धत्वात्तेन तद्याजिनस्तवनेन स्वाध्यायः । यवभौ सकलः पठ्यते तन्नित्यकास्यनेमित्तिः कान कर्मणां यथोपपन्नकालत्वान्न जायते कतरत्कदा करिष्यत इति तत्र कदा चिद्यन्न पठितं तत्फलप्रर्थना निमित्तं व ऽस्योपजायते तत्र तदविद्वादश वर्वि हन्यते तद। न वा ऽधीयानस्य व्रतनियमवदध्ययना संभवात्कर्मभिश्च विशिष्टक्रियपत्तवेदनिराकीस्त दृशस्यग्रहणवैगुण्यप्रसङ्गः । कामयुत्यपरिग्रहाच्च सर्वैर नारध्यवदविध्यधीतो वेदो ऽपक्षित इत्यवश्यं ब्रह्म च थ्र्यकाल एव समस्त बेदो ऽध्येतयो यदि तु कश्चि द शक्तं नाधीत सकलमग्निहोबदर्शपूर्णमासमात्रं कथं चि दधिगच्छति न तस्य तत्रनधिकारः । एवं च सति बाह्यतनं द्रविप्रकृष्टमेव । यत्त्वात्मज्ञानं तेन विना प्रवृत्तिर्व नाम्ग्यतः सवकम्मथुम टुकत्र्तव्यम् । याजमाने समाख्यानाकर्मणि याजमानं स्य ॥ १६ ॥ उवधिश्रयणव हन्यादीनां द्वादशानां कर्महन्द नां यजम।न आध्वर्यवे च पठितनां द्यास्नातमन्त्रव