पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
तन्त्रवार्तिके ।


मन्त्रत्वं स्यात् । तद्देवार्थपरवे सति तदविनाशे तु किं निमित्त
मिति न विद्मः । तेन मन्त्रप्रमिद्वैौ वाक्यनियमादित्यपि सूत्रम्।
अथ वा ऽस्खप्रकरणाधीतवाक्यनियमात। न ह्यर्थाभिधाने ऽन्य
दीयस्यात्मीयस्य च विशेषः । अथ वा मन्त्रपैौरुषेयवाकयोस्तु
म्येऽर्थाभिधानसामथ मन्त्रवाक्यनियमो ऽष्टार्थः । अथ वा
ऽनेकध्यानादिस्मरणोपायप्रसङ्गे वाक्यनियमात् । न हि दृष्ट
ऽर्थेमन्त्रस्य ध्यानादेर्वा कश्चिद्विशेष इत्यदृष्टार्थता ॥

बुद्धशास्त्रात् ।। ३३ ।।

न विद्वान्विहितो ऽस्तीत्यवश्यं तावटगोधामीयाः पदा
थः प्रागेव कर्मप्रक्रमादवगन्तव्याः । तत्र प्रैषः पिष्टपेषणन्या
येनार्थ ज्ञापयितुमशानुवन्नदृष्टार्थे भवति । अथ सप्तारको म
न्त्र इत्युच्यते । तदपि नाति। ब्राह्मणज्ञानाभ्यासपाटवनिमित्तं
संस्कारादेव तत्सिद्धेः संस्काराभिव्यक्तिहेतुरपि पूर्वपदार्थसमा
प्तिबहाणमेव वा भविष्यति नार्थ मन्त्रैस्तत्र यदुच्यते संस्का
रविशेषो भविष्यतीति नासावदृष्टादन्यः सम्भवत्यतः पूर्वपाप
त्तिः। यदि हि प्रतीतो ऽप्यर्थे नैव दृष्टं साधयति ततो यत्तद्दर
मपि गत्वाऽवश्यं कल्पनीयं तदुचारणादेव वरमिति ।

अविद्यमानवचनात् ।। ३४ ।।

न चतुःश्टङ्गादि किं चित्कर्म तत्सम्बन्धि वा प्रकृतै विकृतै।
वा विद्यते । यद्यपि च गुणावादेन किंचित्स्यात्तथापि तदनुष्ठा
नाभावान्न तत्स्न्टया कायम् । न च ज्ञायत वा प्रदश प्रयुज्य
तामिति। तत्र मन्त्रपाठक्रमानुरोधेनोच्चारणमापततीति सि
द्वः पूर्वः पश्ः। मा मा हिंसीम मा सन्ताप्तमित्यादीनि वेदिच्