पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११७ तत्रघार्तिके । यद्युक्थ्यस्थानेव शेषण परिधिमनक्ति यह्यतिरात्रः एमदेव होम यजुमग्ने पृत्सु मत्थमिति जपन् हविर्धनं प्रति पहृते ति अतो विज्ञायते सव yङ्गविधिः मधारण इति । सामान्य तो दृष्टमिवयुक्त मुक्तं यदि हि वाक्य व शेन किं जित्प्रकरणानातं संस्थाभिः सं बध्यते ततः किम संयुक्त संबन्धेनापि युक्तं भवतुम् । न हि इदशाही नस्येत्यादिषु शेषधणामय यहैनथ्वमाशङ्कितम् । यावद्वचनं क्षयित्वक् चननमित्येवं व्याचष्टे यदि हि सम।न्यविहिं तमग्निष्टोमसंस्थस्यैव स्यादि न ऽपि त दुपदनेन तदङ्गत्वमि हेन्र्नावग्निष्टोमं संकीतं यद्यतस्तु संकीत यति अतो मन्यामहे नून मवशेषितमग्निष्टो मस्य न लभ्यते । तच्चैवं न लभ्यते यदि संस्थानमपि साधारण प्रकरण म् । के घल ज्योतिष्टोमप्र क रणपक्षे तु नःश्रुतिरनर्थका स्यत् । तथक्थ्यादीनामपि यदि प्र- करणमस्ति ततो ऽन्यतरनि बूर गाधं यदिशब्दोपबद्धे ग्रहणं युक्तमप्रकृतत्वे तु द्वादशाहीनस्येतिव विनैव य- दिशब्देन संबन्धः स्यात् । न हि ज्योतिष्टोमप्रकरणे स्थितस्यैवं वादो यज्यते । यदि ज्योतिष्टोमस्तत एत. यदि वदशास्ततो ऽमुकमिति । अनेकसन्निहितापलं ह्य तद्वचनं भवत्यतो ऽपि सम।नं प्रकरणाम । इदमपरं लिङ्गम । आग्नेयमजमग्निष्टोम आलभेतैन्द्रनक्थ्ये द्वि तीय मैन्द्रं दृष्णिं घं।डशिनि दृतीयमिति । समानविधा नवे पूर्वपूर्वा ह्,त्तरोत्तत्र प्रत्यक्ष श्रुतत्वात् क्रियत इति द्वितीयद्वतीयदर्शनमुपपद्यते । विकारपक्षे तु प्रत्यक्ष श्रु तैरैन्द्राग्नादिभिराग्नेये बांधते सववेक एव स्यात् । ननु च प्रत्यक्षश्रुतवे पि सस्यान्तरे सं रथान्तरासंभव