पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १०१५ तव्यम् । अथ दुष्टं ततस्म(न्यविहितं किंचित्कर्तव्यम् । न चात्र कुर्वर्थाद्यन्यतमपक्षावधारणप्रयोजनमस्तीति नातवावधारणे यतितव्यम् । अपि तफ्बनं प्रयो जनं ततो जञ्जभ्यमानप्रक्षः परिग्रहीतव्यः । तथा च सूत्रकारः स्वामिनो ऽतदर्थत्वादित्याह । लिङ्गदर्शनाच्च ॥४२॥ व्युध्यत इति स वक्तव्यो यस्य सोमपानदुद्धिः प्रार्थते। तवैगुण्याच्च वृद्धिराशङ्कते स्वामिनश्च तदुभयमपीति । तस्यैवष्टि : । सर्वप्रदानं हविषस्तदर्थत्वात् ॥४३॥ अष्टाकपालादिशब्दैः समस्तं द्रव्यं देवतार्थमबगमि तम।हवनीयप्रक्षेपणा च हविषो देवतार्थतता भवति । यदाहवनीये जुवतीति विधरग्निसुखा वै देव इति च’चादत् । एवं च सति तत चेत् किं चिदप्यपनयेत तदा अन्यत् श्रुतमन्यक्रियेत तस्मात्सर्वप्रक्षेपः । कि' पु मरयं पूर्वपक्षवादी शीषकार्याणां स्विष्टकृदिडाप्राशित्रशं- युघककालभक्ष तुट्टीकरणानां विधिं न पश्यति । सत्यं न पश्थतेति क चित् । न त्वेतद्युक्तमिव न धैवं व चित्पूर्वपक्ष न भवेत् । अतः पश्यनेघनेनाभिप्रायेण मन्त्र यतइति वक्तव्यम् । विद्यमानेषु शेषेषु द्रव्याणामप्रयोजकः । भवेयुः शेषभाजो हि नि:शेष तु प्रयोजकाः ॥ यदा हि द्यायदानमात्रे हुत पुरोडाशादयः सशेषः क्रियन्ते तदप्तरार्धद्विष्टकृते समवद्यतीत्येवमादिच