पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीकाविषयानुक्रमणिका मङ्गलाचरणाम सच्छास्त्राविप्रतिपन्नार्थप्रदर्शनम् एतत्प्रकरणस्यारम्भणीयत्वोपपादनम् तत्त्वस्य सामान्यतो विभागः तत्त्वसामान्यलक्षणनिरूपणम् न्यायमतावष्टम्भेन खण्डनकारोक्तखण्डनस्य निराकरणम् १२-१३ स्वतन्त्रास्वतन्त्रतत्त्वयोः लक्षणनिरूपणम् तत्त्वविषये सिद्धान्तविरुद्धानां मतानां खण्डनम् १६-१८ प्रकारान्तरेण तत्त्वविभागाशङ्काप्रत्याख्यानम् स्वतन्त्रतत्त्वस्य प्रथमोद्देशे निमित्तकथनम् २१ द्विविधमित्यत्र विधेत्युक्तः प्रयोजनप्रदर्शनम् .. २३ भावाभावयोर्लक्षणप्रतिपादनम् मूलकृदुक्तविभागस्य पुरुषार्थोपयोगित्वसमर्थनम् ३० अधिकरणातिरिक्ताभावोपपादनम् ३४-३५ पणम् प्राक्प्रध्वंसाभावयोः लक्षणकथनम् ३७-३८ अत्यन्ताभावस्य सदाभाव इति संज्ञाकरणे निमित्त ४३ अभावस्य द्वैविध्यं चातुर्विध्यं च वदतां मते दोषोद्धाटनम् ४५ ४७ सर्वे चेतनमेवेति वादिनो निरसनम् ४८ 43