पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका अयि सारासारविवेकशालिनः सहृदयवरेण्याः श्रुणुत सादर मिदमावेद्यमानं निष्कलङ्कमध्वसिद्धान्तसुधार्णवरलायमानतत्वसङ्कयान ग्रन्थमधिकृत्य किञ्चित् । दारुणभवारण्यभ्रमणश्रान्तानां तत्त्वविषये संशयविपर्ययतान्तस्वान्तानामधिकारिणां मोक्षजनकभगवत्प्रसादसम्पा दकतत्त्वज्ञानमन्तरा नात्स्यन्यः कश्चिदुपायो बन्धनिवृत्तावितिनिश्च प्रचोऽयं विषयः । परन्तु अन्यैस्तत्वप्रतिपादनमन्यथाकृतमित्यपि विदितमेव तत्त्वनिश्चयपक्षपातिनां विपश्चिदपश्चिमानाम् । तत्र तावत् दृश्यते यथार्थतया ज्ञायते पदार्थो अनेनेति तत् दर्शनं तत्त्वज्ञानसाधनं शास्त्रमिति प्राशाः समाचक्षते । तच नास्तिकमास्तिकञ्चेति द्विविधम्। नास्तिकदर्शनन्तु चार्वाकमाध्यमिकयोगाचारसौत्रान्तिकवैभाषिकजैन भेदेन षड्रिधम् । षडास्तिकानां दर्शनानि, यथा गौतमस्य न्यायदर्शनम्, कणादस्य वैशेषिकम्, कपिलस्य साङ्खयम्, पतञ्जलेयगः, जैभिनेः पूर्वमीमांसा, भगवतो बादरायणस्य वेदान्तदर्शनमिति । तेषु च वेदान्त दर्शनं ब्रह्ममीमांसासूत्रात्मकं श्रीमद्वेदव्यासप्रणीतमेकप्रकारमपि बहुभि र्बहुधा व्याख्यातं तत्तदुध्यनुसारिकल्पनावैचित्र्येण अद्वैतशुद्धाद्वैतादि मेदेन नैकप्रकारं दरीदृश्यते । तत्तन्मतप्रक्रियाविशेषेषु परिशील्यमानेषु तत्त्वस्वरूपनिरूपणे तलुक्षणपरीक्षाविभागप्रतिपादनादौ च तेषा मभिप्रायवैलक्षण्यं स्पष्टं परिज्ञायते । तथाहि-तत्र नास्तिकेषु लोका यताख्यश्चार्वाकः प्रत्यशैकप्रमाणवादी पृथिव्यादीनि चत्वारि भूतानि तत्त्वानीत्यचकथत् । शून्यवादिनो बौद्धप्रमेदा माध्यमिकास्तु सदसदु भयानुभयात्मकचतुष्कोणविनिर्मुक्तं शून्यमेव तत्त्वमित्यभ्युपगच्छन्ति । जीवाकाशधर्माधर्मपुद्भलास्तिकायाः पञ्चतत्वानीति आर्हतैक देशिनां मतम् । पाशुपतशास्रकोविदा नकुलीशाचार्यास्तु पृथिव्यादीनि 33