सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्वान्तः । राय रोमके देशे तदा भवति सुव्रत | एवं भ्रमति चण्डांशुर्दिनरात्रिं विभावयन् ॥ ८ ॥ सूर्यस्थादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम् । भृजटत्तादुपरि च स्थितोऽक दर्शनं स्मृतम् ॥ ११ ॥ भूगोलान्तः पुटे सप्त रम्याः पातालभूमयः । तत्र नागासुराः सिद्धा निवसन्ति द्विजोत्तम ॥ १२ ॥ न भानुकरसंचारस्तत्रोद्योतस्तु जायते । नागानां मणिते जोभिर्दिव्यौषधिरसोदयः ॥ ३ ॥ निरचविषये मानुः क्रान्त्यंशैक्षियोत्तरे । खखस्तिकानतस्तेन होना नवतिरुन्त्रतः ॥ १४ ॥ अघ साचेऽपमांशाचविश्लेषाद्युतितो रविः । नतो भवति शीर्षाञ्च तहिम्मेदे समे क्रमात् ॥ २५ ॥ परक्रान्तिमितेऽक्षांशे भुवः पञ्चदशे लवे | सौम्य ग्राम्यायनान्तेऽर्को देवासुर विभागयोः ॥.८६ ॥ खस्वस्तिकगतो जयस्तन्मध्ये च रवैर्विभा । याम्योत्तरा स्वादयमांशमितेऽचे खमध्यगः ॥ १० ॥ सर्वचैव महोगोले स्वस्थानमुपरि स्थितम् । मानवा मुनयः सिद्धा मन्यन्ते च सुरासुराः ॥ १८ ॥ सहगोत्या शतं १८० व्योमभागानां यान्ति हपथम् | संबंधामसुरातां सुराणां च तथा नशाम् ॥ १८ ॥ ६९