सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धव सिष्टसिदान्तः | ग्राह्यग्राहकमानयोगदलत तात्कालिकेन्दोंः शरः शोध्यः शेपमिदं तदा हि तमसा छन्नं च तस्मिन् यदि । पूर्णं ग्राह्य कलासमेऽथ यदि तट् ग्राह्याधिकं ही नितं खच्छन्नं सकलग्र हे भवति तद् ग्राह्यप्रमाणेन च ॥ २० ॥ यथा ग्राह्यकलाल्पे च तमन्छन्न तथाऽल्पता । योगार्धादधिके क्षेपे ग्रहणस्य न सम्भवः ॥ २१ ॥ ग्रस्तं शशाङ्कस्य कलाइयं चेत् कलात्रयं भानुमतो न लच्यम् । संत् किचिनं घुयास्तकाले " लक्ष्यौ यतस्तौ करगुम्फड़ोनौ ॥ २२ ॥ छाद्यच्छादकयोगा- योगौ दलितो टथक् तयोर्वर्गी | विक्षेपवर्गहीनौ ३५ तन्मूले पटिसंगुणेऽर्केन्दोः ॥ २३ ॥ गत्यन्तरेण भक्तो स्थितिमर्धेि च नाडिकाद्ये स्तः । स्थित्यर्धनी भुक्तिः पष्टि- हृता तर सर्रो ॥ २४ ॥