सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिद्वान्तसंग्रहे १८ केन्द्रं तु फर्कनक्रादौ धनर्णं कन्द संस्फुटम् ॥ २६ ॥ राहना खचलोचस्य भुक्तिखिभ्यान्त्यकर्णयोः । त्रिवरेण हता भाज्या चलकर्णेन लिप्तिका ॥ २७ ॥ वर्गो चिज्य। धिकोने तु ख मन्दगतौ स्फुड़ा | कने मन्दाधिका लिता वामं पात्या च वक्रगा ॥ २८ ॥ दूरस्थितः खशीघ्रोच्चाद्ग्रह: शिघिलरश्मिभिः | सव्येतराकृटतनुर्भवेइक्रगतिस्तदा ॥ २८ ॥ वेदभूपे- १६४वेंदशकैः १४४- ख विश्वै- १३ : र्गुणभूमिपै: १६३ | यापक: ११५ स्थिरान्त्या- शकेन्द्र भैर्भूसुतादयः ॥ ३० ॥ 4 भवन्ति यक्रियतेऽथे- चक्राच्छुट्टैस्तु मार्गियः | वक्राहा हिखरा: ७२ मिहा२४ दोशा१६२ऽष्टा४ि८सुरेन्दवः १३३ ॥ ३१ ॥ रविमन्द फलं निघ्नं खखगत्या विभाजितम् | चकांगै कलिका स्वर्ग कायें मध्येऽर्कट्रय ॥ ३२ ॥ चक्रादिशुद्धपातानां कुजार्किगुरुशीघजम् । भोः पातयोमन्दे वासं पातोनखेचरात् ॥ ३३ ॥ भृग्वोः शीघ्रतो दोज्य खखविक्षेपसंगुणा । सखमिराशकर्णाप्ता विशेष विज्यया विधोः ॥३४॥ ^