सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ } ज्योतिपसिद्धान्तसंग्रहे सर्पाविनागमेघाव- सप्तसप्ताक्षभूमयः १५७७६१७८२८ ॥ २६ ॥ भानामष्टाश्विनागाद्रि विदेोर्गिनवासरा १५८२२३७८२८ | चान्द्राहा खाष्ट खाभ्राभ्र खाग्निखाङ्गनिशाकरा. १६०३०००.८० ॥ ३० ॥ · रविमासाः खखव्योम- खाधिसमैकसायका ५१८४००००। चान्द्रमासा रसात्यग्निर त्रित्रिवेदाग्निसायका: ५३४५३३२६॥ ३१ ॥ अवमाहा यमाचा श्वि- दिनागा अधिमासाथ तर्काग्नि राश्विनः २५०८२२५२ । १ सुरनन्दाचभूमय १५८३३३६'॥ ३२ ॥ द्विगे।इन्ध्यब्ध्यष्ट वेदावि- हिदिनान्युदया विधा. १५२४४८४४८२। कुनादया रसाङ्काइ खाब्धिगोगेऽद्विवासराः १५७८८४०६८६ ॥३३॥ ज्ञचल स्याष्टपड़गोगो. 4 गोऽश्विवेदाग वासरा: १५६४२६८८६८)