सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथं वृद्धवसिंष्ठसिद्धान्तः । 1004 श्रीगणेशाय नमः । नमस्ते चिरस्वरूपाय पराय परमात्मने । योगिध्येयाय शान्ताय कालरूपाय विष्णवें ॥ १ ॥ नैमिप्येऽनिमिषक्षेत्रे वामदेवो हिजोत्तमः 1 अभिवाद्य सुखासोनं वसिष्ठं परिपृच्छति ॥ २॥ गुरो धर्मज्ञ शान्तात्मँस्त्रिकालज्ञ दयानिधे । सर्वशाखाण्यधीतानि त्वत्प्रसादान्मया मुने ॥ ३ ॥ तानि सर्वाणि शास्त्राणि घारूपाणि भान्ति मे । वेदनेषं विना तस्माज्ज्योतिः शास्त्रं प्रयच्छ मे ॥ ४ ॥ 1 वसिष्ठ उवाच । साधु साधु महाभाग यन्मां त्वं परिष्टच्छसि । विस्तरेण प्रवक्ष्यामि यथाज्ञातं पितामहात् ॥ ५ ॥ ज्योतिःशास्त्रं समग्रं प्रथमपुरुषतः स्वर्गागर्भादविदित्वा पूर्वं ब्रह्मा तयो पर्यखिलमुनिगणप्रार्थनाद्यञ्चकार । तञ्चेदं सुप्रसन्नं म्हटुपदनिक रैर्गुचमध्यात्मरूपं शवविश्वप्रकाशं यह चरितविदां निर्मलं ज्ञानचक्षुः ॥ ६ ॥