सामग्री पर जाएँ

पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञापनम् । नारमसंस्कृतमीरीज़ इयं पुस्तकमाला संबढ अर्थात् बाराणसीसंस्कृत पुस्तकमाला | मुद्रिता भवति । अध्यां संस्कृतभाषा निषद्धा बदवः प्राचीना दुर्लभा उत्तमोत्तमा ग्रन्या मुद्रिता भवन्ति । व ग्रन्यान् काशिकराजकीयसंस्कृतपाठ्यातीय पण्डिता प्रत्येऽपि- विद्वांम: शेोधयन्ति । ये च पुस्तकमालारम्भस पडाद् ग्राहकास्तैः प्रत्ये कवरहरप मूल्पम् ॥) धानका देवाः । ये चान्ये ग्राहकाः मध्य- स्थानि कानिचित् खपटानि ग्रन्थमेकं वा गृहन्ति ते निम्नलिखितभू- रवेन प्राप्स्यन्ति। वैर्महाशयगरौश्चेदन बनि पुस्तकानि संग्राह्याणि तैर्ववादितमुत्तममूल्येन तानि माध्यन्ते । विशेषवृत्तानि पत्रव्यवहा यानि तत्र मुद्रिता ग्रन्थाः | सिद्धान्ततत्त्वविवेकः खण्डानि अमटः अंग्रेजीमापा नुवाद सहितः तन्त्रवार्मिकम् खडानि १३ तन्त्रवार्त्तिकावशेषः दुष्टीका सरडानि ४ कात्यायनमहर्षिमयी तशुक्लप: प्रातिशाहम् समाप्यं ख०६ सांस्यकारिका चन्द्रिकाटीका---गौडपादमाध्यसहिता वाक्यपदीयम् खण्डानि ई (मयमभागे प्रमद्वितीयकापडे पुष्पराजटीका महिते खवडानि ३ | द्वितोयभागे तृतीय- काण्डम् हेलाराज टीकासहितं सदहानि ३) रसगङ्गाधरः सट्रोक: हानि ट वैशेषिकदर्शनं किरदाबलीटीकासंवलितप्रशस्त पादमयोत- मारसहितम् २ पाहिन्यादि ३२ शिक्षासङ्ग्रहः सहानि इ मैकार्यसिद्धिः सटीका सहानि ४ गुरुवर्षानुकमभूत्र महर्षिकात्यायनप्रणीतं माध्यम् ग्वेदीयशनकमासिशाएवं समाप्यं सरहानि ४ शृपाकरम् । पदार्थदीपिकासहित सरहाति विवरडोश्यामः । बटीकशानुपादितः खडे " BO a ० ० १२ WA ,C ० N ० O O • D