पृष्ठम्:ज्योतिर्निबन्धः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ श्रीशिवराजविनिर्मिते अथ पर्देशसाधनम् ।

  • दिखाणभूमियुको दस्रश्नः पञ्चसंयुतः । नगतणं भवेत्पर्यपतित्रै

लादिको गतः । १ । रविगुणिते शककाले माससमेतेऽझिसागरविभक्ते । यलभ्यन्ते भगणाः शेपे मुनिभाजिते च पर्वेशाः ।। २ । अथ पवंशांइफलले । चाराद्व-पण्मासोत्तरबुद्धया पर्वेशाः सप्त देवताः क्रमशः। ब्रह्मशशीन्द्रकवेरा वरुणाग्नियमाश्च विज्ञेयाः ॥ १ ॥ ब्राह द्विजपशुवृद्धिः क्षेमारोग्याणि सस्य संपच । तत्सौन्ये तस्मिन्पीडा विदुषामवृष्टिश्च २ ॥ ऐन्द्रं भूपविरोधः शारदसस्यक्षयो न च क्षेमम् । कॉबेर्ऽथपतीनामर्थविनाशः सुभिक्षे च ।३ ॥ वारुणमवनीशानमन्येषां क्षेमसस्यवृद्धिकरम् । आग्नेयं मित्राख्यं सस्यारोग्याभ याम्बुकरम् ॥ ४ ॥ याम्यं करोत्यवृष्टिं दुर्भिक्षे संक्षयं च लोकानाम् । यतः परं तदशुभं क्षुन्मारकावृष्टिदं पर्व ॥ ५॥ पूर्वादं वाऽपराहे वा वेलानं तदु च्यते । मध्याहे परवेलायां त्रयो वेलागुणाः फलम् ॥ ६ ॥ बेलाइने पर्वणि गर्भविपतिश्च शस्रकोपश्च । अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥ ७ ॥ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वाद् । स्फुटगणितविदां कालः कथं चिदपि नान्यथा भवति ! ८ ॥ क्षितिपाः। स्खवलक्षभैः संक्षयमायान्त्यतेिशस्रकोपश्च ९ ॥ ग्रस्ताबुदिता स्तमितौ शादथान्यावनीधरद्युद। सर्वग्रस्तं दुर्भिक्षमरकणद पसं दृष्णू ॥ १० ॥ अर्यादितोपरक्तो नैछुतिकान्हन्ति यज्ञांश्च । अग्न्युपजीविगुण कटुकपाखण्डचणिक्षत्रियबलनाय खतृतीयेंऽशे समन्त्रिगणन् ॥१२॥ मध्याहे तृणभुगमात्यान्तःपुरंवश्यमः पञ्चमे वशे ॥ १३ ॥, यीशूद्रापर्टीय, दस्युभूतयन्तहास्तमयकाले । यस्मिन्खांशे ग्रहणं धिकविमाश्रमिणो युगाभ्युदितः ॥ कान्द्वितीयेऽशे । काककूपन्लेच्छान्ख नरपतिमध्यदेशहाऽशोभनश्च धान्यार्थः । माझस्तूल्लारपुदगादिदृष्ट प्रदक्षिणं हन्ति विंन् ॥ १५ ! म्लेच्छन्वि "६ ॥ पूर्वेण सलिलपूर्णं करोति वसुधां समागतो दैत्यः । पश्चात्पुंकसेवकचीजविनाशय निर्दिष्टः ॥ पाञ्चालकलिङ्गशूरसेनाः } जीवन्ति च ये : ताशवत्या ते पीडामपयान्ति '-

  • लोइयं “पतकादन्यत्र नासि.

Venkateswaran raman (सम्भाषणम्) ०४:३८, १३ नवम्बर २०१८ (UTC), ६. ‘मम्।

२ ५ °स्तीपुगि° ।