पृष्ठम्:जातकाभरण.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहित । { & } वह मनुष्य कड़ करके व धावकरी मरत है बेर न दशम भ:में थे, मंगट, ईशः बैठे हों तो वह मनुष्य परदेशंमें अग्नि यः वाहनादिकैकरके मरत है ? २९ / अध यंत्रोत्पीढमेन मृत्युयोगः । यंपीड़नेन मृत्युयोगः ३० वेण क्षणेऽमंदर्कयुते विलग्ने भूमीसुते सप्तमभा- ४ ६ वयांd । विनशनं यंत्रलिपीडनेन भवेदज्ञ- ॥ श्यं परिवेदितव्यम् ॥ ३० ॥

} बैठे होंय और मंगल सातवें बैक होय तो ईहैं मनुष्य ये पंचकर मरता है ! ६५ ।। अथ विण्मूत्रप्रदेशे मृत्युर्योगः । विण्मूत्रमर्देशे भेन्युयॉरः ईः १३ j« ९ } भीमे तुलाय च यमे च ककें प्रालेयरश्मौ च राषिजलयस्थे + विण्मूत्रितासंकुलितप्रदेशेऽ । ४ । वश्यं विनाशः परिवेदितव्यः ॥ ३१ / निष्ठ मनुष्यके जन्मकालमें मंगळ तुलाराशेमें बैठा होय अनै - ५१र्भ थर कर्कमेिं चंद्रमा मकर, कुंभमें बैठा होय तौ वह मनुष्य र जै= विष्टास्त्रको स्थानमें मरता है ॥ ३१ ॥ अथ वनांतरले मृत्युयोगः । धनतळे मृत्युयेगः ३२ A मेपूरणास्ताम्बुदैः क्रमेण क्षीणेमंदाऽवनि ॐ पुत्रयुक्तैः ॥ दुगतराले च शिलोच्चये वा वन- Kसंॐ ॥ तराले प्रलयः किल स्यात् ॥ ३२ ॥ जिस मनुष्यके अन्पकाळमें वृक्षम, सातवें, , स्थान्में क्षेप चैदमा शनैश्वर मंगल मकरके बैहे होंय तो बहु मनुष्य फिब्रेकोट्में या पहपर अथवा अंमस्में मत है 4 ६२. ३