पृष्ठम्:जातकपद्धतिः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यख्यदाहरणदीपिकासहित । ४५ अथाश्रयणमाह-- यः स्वधीष्टसुहृत्समाउँधि रिपोर्चगे धृतिष्विळा विश्वभेषुशुण हे द्विगुलिता योगः क्रमात्तं हरेत् । तक्रे षड्वसुगौंऽशुगर्धविधिनैः षड्श्लैष चर्मोत्तम इवशध्यंशगते सदा स्सगुणैः स्यादाभ्यख्यो गुणः ॥१७॥ ठp०- यो प्रहः वधीष्टसुहृयमाणैधि रिपोर्चगे = गृहादिक्षप्तबगै स्थितास्तस्य ऋक्षात् धृतिः, इष्विळविश्वांकेषुगुणः ( अर्थात् स्वगृहे धृतेि: १८, अधीष्टभे इ विमलः १५, मि.भे विश्वे १३, स्म मे अङ्काः ९, धरिभे इषवः ५, अधिशत्रुभे गुeः ३) अङ्काः (गृहादिसप्तवर्गेषु ) स्थाप्याः । तत्र गृधे=गृहवर्णा द्विगुणिताः स्थाप्यःइरादौ यथा पठितांका एवेति । यथा स्वगृहे त्रिंशत्,(२६) वहशदवष्टशै (१८) च । एवं अघिमित्रः गृहे त्रिंशत् (३) अक्षि मित्रंइरादौ एव (१५) स्यादि ज्ञेयम् ) एवं सप्तवर्गस्थापिताङ्गनां योगः कायैतं योगं तद्भ= तेषां स्वाधीष्टसुट्टरख मदीनं भे = गृहे प्रहे खति मत् षडुसुगोंऽशुमद्ध तिजिनैः षड्गैः = षड्गुणतैर्हरेत् ( अर्थात् स्वगृहे षड्गुणितषभिः ई, अधिमित्रगृहे नवांशकाः पञ्श्व विरोधिराशौ गुणांशकाः स्यादधिवैरिणो मे । पूर्वे भपूर्वो गुण य उकं वर्णेषु सप्तस्विह गुण्यसंज्ञाः ॥२॥ गुण्या गुणैः स्वैरविकारकमुखैरुक्तैर्णः स्यादथ मिश्रितैस्तैः। स्मृतो बुधैराश्रयसंज्ञितोय* मिति ॥ अथ रविरविशङऽवेतः गुणांश सः ॐ अथैः रविशुद्दे गुणः । स्वरभं इयम् २। शञ्चदेक्षकाणे नवांशकः पब ५ । समसप्तमांशे रूपम् १। अचिंशत्रु नवमांशे गुणशका हैं । अधीष्टद्वादशांशे तथाधीष्टत्रिंशांशे च पैशविवर्जितम् ऽ। एवं चन्द्रादीनामपि मैथम् ( द्र७ ८० वक्रम् । अथात्र च रवेरैर्गगुणकः ५ अयमनन्तरताडकष्टइण्यैना 9 नेनांशाइतिघरों दग्धेन भक्तस्यादिना गुणित ३४ अयं रविगृहे आश्रयगुणकः । एवं होशदिक्ष्वपि तथा चन्द्रादीन्क्षमपि च । द्र० ८१ चक्रम् ॥ अथ रवेर्गुहाश्रयगुणकः १झ अत्रे १ दमनेश २४ भक्तं लम् ०० शेषं १ षष्ट्या संगुण्याने २४ न भक्तं द्वषम् २ पुनः शेषम् १२ षष्टया संगुण्य ७२० चतुर्विंशत्या भक्तं ब्धम् ३० अत। ऋRIधभ्यासेन • । २ । ३० एवं दूर- हीनाशद्रादीनामपि षड्भिलषयणभवशुण ( इ• ८२ तम् )