पृष्ठम्:जातकपद्धतिः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थोदाहरणादपिलf । ५ -



+०=०----------




---


-- १४( ५ रुदेष्टाधिखन्तिरेण किमिति संnप)सं । । आर्का सँ*आ | स भाच इष्टस्थाने फल मिल्युपपन्नम् सर्वेष ॥ ३ ॥ भ७--दमभाव में सप्तमभावको धष्टाकर उसका दृशश इनमें जोड़ने से द्वितीयभाव, और द्विगुणितीयश्च धुने नै तृतीयभाव होता है, और उसी तृतीयंशको दो राशि २ में घटाकर शेष को चतुर्युभव में जोड़ने से पञ्चमषष, और द्विगुणित शेषको चतुर्थं भद्रयें ओढूनेसे षष्ठपव होता है । इस प्रकार २, ३, ५, ६, ये चार भाव हुए इनमें प्रत्येक में ६ शछि कोहने से क्रमसे ८,९, १३, १२ ये चार भाव होते हैं, और चार भाव १,४,७, २० पूर्वं लोकसे सिद्ध हो चुके हैं। एवं तन्वादि द्वादशभत्र सिद्ध हुए। आमन्नस्थ है दो भावों का योगार्ध करने से प्रथमभावकी विशम सन्धि और अग्रिमभाची अश्मन्द्वीि होती है । संधि के तुल्य ग्रहके राश्यंशकला हो सो भाइ फळ. शून्य, और भाव के तुर्य हो तो सम्पूर्ण फळ १ देता है । यदि शत्र से अधिक ( टगे) ग्र’ हो तो विरामसमिव प्रइन्तरको विशमसन्धिभावान्तर से आग देने सै लतिध भ(बरफळ क्षय (अधरोही संशक) होता है । यदि भाव से अल्प पीछेग्रह हो तो आरम्भ समिधग्रहान्तरको आरंभ सविध और भाषके अन्तर से भाग देने से लतिध चय ( आरोही संज्ञऊ ) होता है ।। ३॥ ४० डी०-Venkateswaran raman (सम्भाषणम्)थस्सखभश्यास्थ है।५८।२९ अयंशः १८०५९.२९ अत्र शेषम् २ अतः स्थानद्वयेऽपि सहपन्तिमययो प्रह्वोऽतः १०० ५९३० भयं स्थानसूये स्थष्यः । एकौके न गुणितः १००५९'३० कथनेना ६१८३४४६ जेन युतो व तो द्वितीयभावः ७|१९३४१६ ।। अन्यत्र दृश्य इतः २।११९०० ळनेना ६१८३४।३६ नैन युको जातस्तृतीयो भागः ८२०३३४६ । अथ द्वाग्रे २ व्यस खभस्य अयंशः १००५९३० शोधिe००:२९००१३० एकगुणेनेन ५०२९००\३० शुकः सुखभावः ९२१३३१५ जातः सुतभावः १०२०३३४५ द्विगु मे १।२८१०० नेल सुव्रभवो ९ २१३३१५ युक्तो जातो रिपुभावः १११९ ।३४१५ 1 सिद्ध इमे षड्भाजः आश्रृंयुक्त/ अपरेऽधि षड्भाः युरेव द्वादश भावाः सिद्धति में द्र० ७ चक्रम् । अथ खलध्यानयमोदश्चरणप्-नुभवः ६।८३४।१६धनभावः ७। १९ ३४ । १६ अनयोर्योगः १४१८९१२। अधुितः ७|४|४१३१ अयं वनुभवस्य विरामविवर्धनभवस्यरम्भ खन्धिः। एवमग्रेऽपि । द्रः ७ ८ सम् ।