पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] |- 1• ऽ- । • ।• ऽ | • । • |- 1 • ऽ • 1- इयम-ाना न-यनयोः पथि स्थि-ता नगणः । • । • - । • । • - । • ऽ • । • । • !- -ऽ 1• । • ऽ भगणः ! • । • । • । • - कुरुते न कस्य मदना-तुरं म-नः ? ।। कुटिलगतिनैौ तौ ग्र स्वरर्तवः ।। ८ । ८ ।। यस्य पादे नगणौ (॥. ॥) तगणौ (ऽऽl. ऽऽ।) गकारश्च (ऽ) भवति तद्वत्तं ‘कुटिलगति’नाम गाथा (१३॥२३६८) । सप्तभिः षड्भश्च यतिः । तत्रोदाहरणम् नगणः -- • ! • - -ऽऽ छन्दःशास्रम् । • ऽऽ तगणः • । • - जगणः ।• ॥• ऽ- अधर-किसल-ये(७)कान्त-दन्तक्ष-ते (६) • । • ऽ • ऽ • ऽ • तगणः |- ऽ • 1- • । - जगणः 1• ऽ • - हरिण-शिशुष्ट-शां(७)नृत्य-ति धूयु-गम् (६) । सगणः ऽ तगणः s० ऽ- - ऽ • !- -ऽऽ • ऽ• ऽ • • ऽ गु 1- ऽ - धुवमि-दमुचि-तं(७)यद्वि-पत्तौ स-ता (६) तगणः गु० नगणः ऽ • -- ऽऽ गु ० ऽ ऽऽ • ऽ • [- मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (६) ॥ (शकर्याम्) वरसुन्दरी भुजौ स्नौ गौ ।। ८ । ९ ।। यस्य पादे भगणजगणसगणनगणा (ऽ॥. ।ऽॉ. ॥ऽ. ॥ ) गकारौ (ऽ. ऽ) च भव तस्तद्वत्तं ‘वरसुन्दरी' नाम गाथा (१४॥३८२३) । पादान्ते यतिः । तत्रोदाहरणम् ० ० ऽ खादुशि-शिरोज्ज्व-लसुग-न्धिजल-पूर्ण १८३ वीचिच-यचञ्च-लविवि-त्रशत-प-त्रम् ।