पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] मगणः अपवाहको म्नौ नैौ नौ न्सौ गौ नवर्तुरसेन्द्रियाणि ॥ ७ ॥ ३२ ॥ यस्य पादे मगणः, (ऽऽऽ) नगणाः षट्, (॥. । . ॥. ॥. ॥. ॥ ) सगणो (॥ऽ) गकारौ (s. ऽ) तद्वत्तं ‘अपवैहको नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः । तत्रोदाहरणम् ss • ऽ • ऽ ऽ ऽ ऽ गणः नगणः ! • 1-1- छन्दःशास्त्रम् । सर्वज्ञ नगणः ५० ।• । ।• । • 1- श्रीकण्ठं त्रिपुर-दहन(९)ममृत-किरण (६)- नगणः नगणः सगणः गु० गु० नगणः - शकल-ललित(६)शिरसं रु-द्र (५) 1• । • । - नगणः ! • । • 1- । • । • नगण नगणः 1 • - • । भूतेशं हृतमु-निमख(९)मखिल-भुवन (६)- + ९ नमित-चरण(६)युगमी-शा-नम् (५) । • 1 • । वृषभ-गमन(९)महिप-तिकृत (६)- वलय-रुचिर(६)करमा-रा-ध्यं (५) तं वन्दे भवभ-यभिद(९)ममि-तफल (६)- वितर-णगुरु(६)मुमया यु-कम् (५) ॥ इति कृतयः समाप्ताः । १७५ १. तेष्वेव (८३८८६०१ तमे भेदः 'अण्वाष्टकः’ इति ख्यातिमाससाद