पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ या कपि-लाक्षी(५)पि-लके-शी(५)कल १• [ • }- गः रुचिर-नुदिन(८)मनुन-यंकठि-ना (७) । ऽ • । • --ऽऽ • ऽ ऽ •!-- ऽ ऽ • ऽ- 1• ।• ऽ- ऽ • *: - दीर्घत-राभिः(५)स्थू-लशिरा-भिः(५)परि नगणः 1• • - 1• । •| - वृतव-पुरति(८)शयकु-टिलग-तिः (७) ॥ भगणः मगणः संगणः भगणः भगणः ऽ • ! • ॥- नगणः । • ।* • नगणः आयत-जङ्का(५)नि-न्नकपो-ला(५)लघु +ः • । • । - ऽ • ऽ 'ऽ- मगणः • • - • • । • ऽ- ऽ- नगणः नगणः । • । • !- नगणः तरकु-वयुग(८)परिचि-तहृद-या (७) । ! • ! • 1--- ऽऽ सगणः • । • ऽ नगणः गु० नगणः । • । - । • । • - ऽ नगणः - - - • ऽ सा परि-हार्या(५)ौ-चपदा स्री(५)चुव । • !-- ० ऽ नगणः • । • -

*

- गु० ऽ मिह नि-रवधि(८)सुखम-भिलष्ट-ता (७) । (उँउत्कृतौ १. अत्रापि प्रस्तारगल्या रसलोचन(२६)वर्णस्य कोटिषट्कम्, एकसप्ततिलक्षाणि वसुसहस्राणि, चतुःषष्टयुत्तराण्यष्टौ शतानि च (६७१०८८६४) मेदाः । तत्र ग्रन्था . न्तरेखूपलब्धो विशेषो यथाः रञ्जनवृत्तम् (२६॥१४६६३५५१)- भ्रजन्नन्भगगैरर्वार्वेषुभिदि रञ्जनम् ।'-मं० म०