पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ प्रहर्षिणी म्नौ जरौ ग्र त्रिकदशकौ ॥ ७ । १ ।। यस्य पादे मगणनगणौ (ऽऽऽ. ॥) जगणरगणगकाराश्च (1ऽl. ऽ।ऽ. ऽ) भवन्ति ददृक्तं ‘हर्षिणी' नाम । त्रिभिर्दशभिश्च यतिः । तत्रोदाहरणम् --ऽ- ऽ = । • । • !- ममणः उतुझ(३)स्तनक-लशद्व-योन्नता-झी(१०) मः काव्यमालाः । - ऽ० --ऽ० । • ऽ- लोलाक्षी(३)विपुल-नितम्ब-शालिनी चव(१०) । नगणः जगणः नगणः ऽ- रगणः बिम्बोष्ठी(३)नरव-र! मुष्टि-मेयम-ध्या(१०) जगणः शु० गणः ३० सा नारी(३)भवतु मन:प्र-हर्षिणी ते(१०) ॥ मधुभाषिणीच्छन्दः (१३२७९६)–‘सजसा जगौ भवति मञ्जभाषिणी । अस्यैव ‘कलहंसः, प्रबोधिता, सेंद्दनादः, नन्दिनी,ति च नामान्तराणि वृत्तर त्राकरपरिशिष्टादिधूपलभ्यन्ते । कलहंसीच्छन्दः(१३॥३२७७)-‘कलहंसी तयसभाः गौंयती रससिद्धिभिः ।’ ० ० रतिच्छन्दः (१३४०८४) -‘चतुर्भिर्नवभिश्छिन्ना रातेिः ’ सभन्नसा गुरुः । कन्दच्छन्दः (१३॥४६८२)- “वजा तूर हारो पुणो तूर हारेण गुरू सद्द किजे अ एका तआरेण । कएसा कला कंदु जैपिज णाएणं असी होइ चउअग्गला सव्वपा एण ।’ प्राकृतपिङ्गलसूत्रे २॥१६३. पङ्कावलीच्छन्दः (१३६९३९)- ‘चामर पढमहेि पापगणो धुअ सळू चरणगण ठावहि तं जुआ । सोलह कलअ पआपआ जाणिअ पिंगल पभणइ पंक अवालेिओ ॥' प्राकृतपिङ्गलसूत्रे २॥१६५. १. उक्तत्रयोदशाक्षरप्रस्तारस्य चतुःशतैकाधिकैकसहस्रतमो भेदः (१४०१) ‘प्रह र्णिी' इति नान्ना ख्यातः ।