पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ मप्तमो भेदः--- जगणः तगणः ऽ • ऽ • |- ! • ७ • - ऽ • ऽ • | • ७ • !- ऽ • । • ऽ न जाम-दन्यः क्ष-यकाल-रात्रिकृतू यूथा अष्टमो भेद 1 • ऽ• 1- तगणः । • ऽ • - तगणः इन्द्रवशा ऽऽ • ऽ • 1- नवमो मेदः ऽ• ऽ• !- |- येन त्रि-लोकीस-भटेन तेन ते जगणः ऽ-ऽ-- - तगण जगण 1• ऽ--

• !-- • S • +- निवार्य-माणैर-भितोऽनु-यायिभिः - काव्यमाला । उगणः गणः ऽ• । • ऽ ऽऽ ऽ • । • s • गणः

अपाति गृधैर-भिमौलि चाकुलै - । • ७ ग्वातं दु-रै रथ्य-तुरङ्ग-क्वै- । • ऽ स क्षत्रि-याणां स-मराय वल्गति • !- । • ऽ- - ऽ । ऽ • जगणः ऽ• ऽ• 1- कुतोऽव-काशः स-ह विग्र-हग्रहे ? ॥ (कु० सं० १५३७) - ऽऽ गणः ऽ • 1- 1 • s• !- ऽ• ऽ• !- हीतु-कामैरि-व तं मु-हुर्मुहुः । ऽ• ।• ऽ 1• ऽ • !--ऽ*]* ऽ -ऽ० - ऽ • [ • ऽ र्भविष्य-देतन्म-रणोप-देशिभि ॥ (कु० सं० १५॥२९) एात्रा-कानां क-नकस्थ-लीरजः !